संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ११३

खण्डः ३ - अध्यायः ११३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथ मधुपर्केण श्रीभगवन्तमभ्यर्चयेत्॥
हिरण्यवर्णेत्यर्हणां दद्यात् ।
दधिक्राव्णेति दधि ।
घृतवतीति घृतम्॥
मधुवाताऋतायते इति मधु॥
त्रिसुवर्णेन संयोज्य सावित्रेण नियोजयेत॥
आपोहिष्ठेति तर्पणं दद्यात्॥
वात आवातु भेषजमिति निष्पुंसनम्॥
शन्न आप इति आचमनीयम्॥
अष्टकविधिना पशुम् हिरण्यवर्णेति वा मात्राम् ।
तेन बिम्बशंखपद्माद्यानि मङ्गल्यानि निवेदयेत्॥
मधुपर्कविधिस्त्वेष कथितस्ते मयानघ॥
एतत्कृत्वा महाराज विष्णुलोके महीयते॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मधुपर्कनिवेदनो नाम त्रयोदशोत्तरशततमो ऽध्यायः ॥११३॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP