संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १९१

खण्डः ३ - अध्यायः १९१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अमावास्यां तु वेलायां सोपवासो नरोत्तम॥
पद्मद्वयं पूजयेत चंद्रार्कावेकराशिगौ ॥१॥
आदित्यमष्टकमले चन्द्रं षोडशके तथा॥
आदित्यं सर्वरक्तेन चन्द्रं शुक्लेन यादव ॥२॥
माल्यादिना महाभाग होमयेत्तिलतण्डुलैः॥
घृतक्षीरयुतो राजन्तयोर्नाम्ना यथाविधि ॥३॥
व्रतान्ते ब्राह्मणेन्द्राय कनकं प्रतिपादयेत्॥
रजतं च महाभाग य इच्छेद्भूतिमात्मनः ॥४॥
कृत्वा व्रतं वत्मरमेतदिष्टं दत्त्वा च दीपान्विधिवत्प्रभूतान्॥
चक्षुः परं प्राप्य विवृद्धतेजा धनान्वितः स्यात्त्रिदिवादिहस्थः ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चन्द्रव्रतवर्णनो नामैकनवत्यधिकशततमोऽध्यायः ॥१९१॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP