संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३२

खण्डः ३ - अध्यायः १३२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अशून्यशयनां राजन्द्वितीयां शृण्वतो मम॥
यामुपोष्य न वैधव्यं प्रयाति स्त्री कथञ्चन ॥१॥
पत्नीवियोगं च नरो नासादयति कर्हिचित्॥
कृष्णपक्षद्वितीयायां ग्राह्या सा श्रवणे तिथिः ॥२॥
स्वास्तीर्णे शयने विष्णुं लक्ष्मीं देवीं तथैव च॥
संपूजयेत्फलैः पुष्पैर्गन्धैरर्घैश्च भार्गव ॥३॥
नैवेद्यं च ततो दद्याद्दीपं धूपं च शक्तितः॥
ततः संपूज्य देवेशं जपेन्मन्त्रमिमं शुचिः ॥४॥
श्रीवत्सधारिञ्श्रीकान्त श्रीवास श्रीपतेऽच्युत॥
गार्हस्थं मा प्रणाशं मे यातु धर्मार्थ कामदम् ॥५॥
अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः॥
पितरो मा प्रणश्यन्तु मत्तो दांपत्यभेदतः ॥६॥
लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान्॥
तथा कलत्रसंबन्धो देव मा मे विनश्यतु ॥७॥
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा॥
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥८॥
एवं प्रसाद्य देवेशं नक्तं भुञ्जीत वाग्यतः॥
ब्राह्मणाय द्वितीयेह्नि प्रदद्याच्चैव दक्षिणाम् ॥९॥
शयने च द्विजेन्द्राय गते मास चतुष्टये॥
तस्य जन्मत्रयं राजन्गृहभङ्गो न जायते ॥१०॥
अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः॥
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः ॥११॥
वैधव्यहीना सुभगा विरोगा पतिव्रता धर्मपरा च साध्वी॥
रूपेण युक्ता न भयान्विता च नारी भवेत्सर्वगुणोपपन्ना ॥१२॥
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अशून्यशयनद्वितीयाव्रतकथनो नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥१३२॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP