संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७८

खण्डः ३ - अध्यायः २७८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
जप्यं सिद्धिकरं लोके द्विजानां परिकीर्तितम्॥
जप्येन सिद्धिमाप्नोति विशेषेण द्विजोत्तमाः ॥१॥
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः॥
कुर्यादन्यत्र वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥२॥
दार्वासने सुखासीनस्त्वथ वापि कुशासने॥
जप्यं समाहितः कुर्यादथ वापि समुत्थितः ॥३॥
पूर्वोत्तराशाभिमुखः सूर्यस्याभिमुखोऽपि वा॥
दर्भपाणिर्द्विजश्रेष्ठा ज्ञात्वा धर्मस्य निश्चयम् ॥४॥
ऋषिं मन्त्रस्य विज्ञाय च्छन्दो दैवतमेव च॥
विनियोगं जपं कुर्याद्ध्यायन्वै मन्त्रदेवताम् ॥५॥
नातिद्रुतेन कर्तव्यं न चैवातिविलम्बितम्॥
वर्णानुच्चारयेत्सर्वाञ्जप्यकाले द्विजोत्तमाः ॥६॥
मन्त्रमावर्तयेद्विद्वान्यथाशक्ति ह्यतन्द्रितः॥
स्वाध्यायस्तु भवत्युच्चैरुपांशुर्जप्य उच्यते ॥७॥
मनसा तु तथा जाप्यं तस्माद्बहुफलं स्मृतम्॥
अक्षसूत्रस्तु कर्तव्यो रुद्राक्षैर्द्विजसत्तमाः ॥८॥
पद्माक्षैर्वा महाभागास्त्वथ वा पुत्रजीवकैः॥
मुक्ताफलैर्विद्रुमेण रुक्मेण स्फटिकेन वा ॥९॥
कुशागुणेन वा विप्राः सम्यग्ग्रंथिमता सता॥
गणनं वा तथा कुर्यात्सम्यगङ्गुलिपर्वभिः ॥१०॥
एवं कृत्वा द्विजा जप्यमवश्यं मन्त्रदेवताम्॥
आराध्य तु तदाप्नोति यद्यद्वाञ्छति चेतसा ॥११॥
जप्येन सिद्धिमासाद्य ब्रह्म लोकमवाप्नुयात्॥
जप्येन मुच्यते पापाज्जप्येन त्रिदिवं व्रजेत् ॥१२॥
जप्येन मोक्षमाप्नोति तस्माज्जप्यपरो भवेत्॥
अकामकामं जप्येन ध्रुवं मोक्षमवाप्नुयात् ॥१३॥
कामकामस्तदाप्नोति यं कामं मनसेच्छति॥
संसिद्धा ऋषयः सर्वे जप्येनैव द्विजोत्तमाः ॥१४॥
जप्यं पवित्रं परमं द्विजानां जप्येन पापं सकलं जहाति॥
जप्येन लोकाँल्लभते त्वभीष्टाञ्जप्येन मोक्षं लभते द्विजातिः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु जप्यवर्णनो नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७८॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP