संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९२

खण्डः ३ - अध्यायः २९२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
यो दयावान्स पुरुषो निर्घृणो राक्षसो मतः॥
राक्षसानामपि घृणा विद्यते द्विजसत्तमाः ॥१॥
निर्घृणाः प्रतिपद्यन्ते घोरं नरकमञ्जसा॥
वधबन्धपरिक्लेशान्मानुष्येऽथ लभन्ति ते ॥२॥
व्याध्यार्ता दुःखिता दीना दरिद्राश्च भवन्ति ते॥
दयान्विता विराजन्ते नाकमासाद्य मानवाः ॥३॥
तस्माद्दयावता भाव्यं तृणेष्वपि विपश्चिता॥
तृणान्यपि सजीवानि तेषां कुर्यान्न पीडनम् ॥४॥
कीटे पतङ्गे च पशौ दया कार्या तथा मृगे॥
वर्णोत्तमे वर्णहीने पतिते वर्णसङ्करे ॥५॥
सर्वत्रैव दया कार्या सर्वकामफलप्रदा॥
व्रतानामपि सर्वेषां श्रेष्ठमेकं दयाव्रतम् ॥६॥
दुःखार्तं प्राणिनं किञ्चिदुःखान्मोक्षयते द्विजाः॥
वह्निष्टोमफलं प्रोक्तं नात्र कार्या विचारणा ॥७॥
परिचर्यां तथा कृत्वा सान्त्वयेत्प्राणिनो द्विजाः॥
ब्रह्मलोकमवाप्नोति दयावान्तेन कर्मणा ॥८॥
श्लेष्ममूत्रपुरीषाणां व्याधितस्याजुगुप्सकः॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥९॥
मृतस्य वाप्यनाथस्य न जुगुप्सन्ति ये नराः॥
कुर्वन्ति चैव संस्कारान्ते नराः स्वर्गगामिनः ॥१०॥
अग्निदाहाज्जलाच्छस्त्रात्तथान्यस्मादुपद्रवात्॥
प्राणिनो मोक्षणं कृत्वा स्वर्गलोके महीयते ॥११॥
बन्धनात्प्राणिनः कृत्वा मोक्षणं च तथा द्विजाः॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥१२॥
यस्माद्धि प्राणिनं दुःखात्पुरुषो मोक्षयेत्क्वचित्॥
न तद्दुःखमवाप्नोति यत्रयत्राभिजायते ॥१३॥
सर्वभूतेषु यो दानं चैकसत्त्वे च या दया॥
सर्वसत्त्वप्रदानाद्धि दया ज्ञेया महाफला ॥१४॥
दयान्वितानां त्रिदशेन्द्रलोका दयान्वितानां च पितामहस्य॥
दयान्वितानां च समस्तकामा लोकद्वये विप्रवरा प्रदिष्टाः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दयावर्णनो नाम द्विनवत्यधिकद्विशततमोऽध्यायः ॥२९२॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP