संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३४७

खण्डः ३ - अध्यायः ३४७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
स्तुतस्तु गरुडो राज्ञा पृष्ठमारोप्य पार्थिवम्॥
दर्शयामास देवस्य विष्णोरमिततेजसः ॥१॥
स दृष्ट्वा देवदेवेशं प्रणतार्तिविनाशनम्॥
तुष्टाव भक्त्या राजेन्द्र देवेशमपरा जितम् ॥२॥
 ॥वसुरुवाच ॥
नमस्ते पुण्डरीकाक्ष शरणागतवत्सल॥
दैत्यदानवदर्पघ्न प्रणतार्तिविनाशन ॥३॥
कामकामद कामघ्न विश्वयोने जगत्पते॥
महामूर्तिनिशोत्थस्य तमसः प्रविनाशन ॥४॥
न ते विदुः सुरगणाः प्रभवं न महर्षयः॥
आदिस्त्वं सर्वधर्माणामृषीणां च जगद्गुरो ॥५॥
सूक्ष्मस्त्वं सर्वभूतेभ्यो महद्भ्यश्च महत्तरः॥
दूरगस्त्वं महाभाग सर्वेषामपि चागतः ॥६॥
सर्वभूतान्तरस्थोऽपि कर्मभिर्न च लिप्यसे॥
अशरीरः शरीरस्थः सर्वभूतेष्ववस्थितः ॥७॥
पुरुषस्त्वं त्वमव्यक्तस्त्वमात्मा बुद्धिरेव च॥
महाभूतानि भगवस्त्वं तथैवेन्द्रियाणि च ॥८॥
योगिभिर्मृष्यसे योगज्ञानज्ञेयपुरातन॥
ये त्वां भजन्ति ते यान्ति भगवन्परमां गतिम् ॥९॥
जयमनघमजेयं विश्वगं देवदेवं त्रिदशरिपुविनाशे नित्यमुद्युक्तशक्तिम्॥
द्विजसुरवरवन्द्यं नाशनं कल्मषाणां शरणमुपगतोऽहं वासुदेवं शरण्यम् ॥१०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कडेयवज्रसंवादे वासुदेवस्तोत्रं नाम सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४७॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP