संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७७

खण्डः ३ - अध्यायः १७७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च॥
हविष्मांश्च गतीष्टश्च ऋतः सत्यश्च ते दश ॥१॥
देवस्त्वङ्गिरसो नाम दशम्यां पूजयेन्नरः॥
सोपवासः कृष्णपक्षे पूर्वोक्तविधिना नरः ॥२॥
कृत्वा व्रतं वत्सरमेतदिष्टान्प्राप्नोति तेषां सुचिरं च लोकान्॥
तत्रोष्य लोके पुरुषत्वमेत्य राजा भवेद्ब्राह्मण पुङ्गवो वा ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे अङ्गिराव्रतवर्णनो नाम सप्तसप्तत्युत्तरशततमोऽध्यायः ॥१७७॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP