संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १०७

विष्णोर्नाम गीता - भजन १०७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१०७॥ शंखभृत मगाशां त्वां वंदे विष्णुं परात्परम् ॥
शंखभृ त्त्वमहंकारं बिभ्रच्छङ्कं निगद्यसे ॥९९३॥
धारय न्नंदकी खङ्गं नंदकं त्वंहि गीयसे ॥९९४॥
चक्रं प्रवर्तयन् चक्री संसाराख्यमासि प्रभो ॥९९५॥
शार्ङ्गमक्षयं यस्य शार्ङ्गधन्वा प्रकीर्तितः ॥९९६॥
बुध्द्यात्मिकागदा यस्य कीर्त्यते s सौ गदाधरः ॥९९७॥
रथांगपाणि रूक्तोसि रथांगं ते करे sस्तियत् ॥९९८॥
अशक्यं विष्णु रक्षोभ्यः क्षोभणं ते परैर्यतः ॥९९९॥
धृत्वा s युधानि सर्वाणि सर्वप्रहरणायुधः ॥१०००॥
वंदेनंतैः पद्मनाभं सर्व प्रहरणायुधम् ॥१०७॥१०००॥

नगदिक् शंखभृतावर्या । सर्व प्रहरणायुधचर्या ॥
शंखभृत् सदैव धरी । शंख अहंकार भारी ॥९९३॥
नंदकी ज्ञान नंदक । खङ्ग धरी अलौकिक ॥९९४॥
चक्री चक्र भ्रमविता । भव संसारीं तत्वतां ॥९९५॥
शार्ङ्गधन्वा धनुर्धारी । धनु इंद्रियांचें करी ॥९९६॥
गदाधरः परात्पर । बुद्धिगदा झेली वर ॥९९७॥
रथांगपाणिः श्रीहरि । काळ रथ चक्रा धरी ॥९९८॥
अक्षोभ्यः क्षोभेना कदा । पाळी सात्विकी संपदा ॥९९९॥
सर्वप्रहरणायुधः । धरी सर्वही आयुधा ॥१०००॥
माधव कृपें जिह्वा गुंग । करी पद्मनाभा दंग ॥१०७॥१०००॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP