संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८८

विष्णोर्नाम गीता - भजन ८८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८८॥ सुलभं नागवारणम् ॥
सुलभः प्राप्यते पुण्यै भक्त्यार्पित जलै रपि ॥८१७॥
यस्मात्त्वं सुव्रतः प्रोक्तो व्रतं ते शुभदायकम् ॥८१८॥
सिद्धत्त्वा त्कीर्त्यसे सिद्धः स्वयं भूस्त्वं सनातनः ॥८१९॥
कीर्तितः सुरशत्रूं स्त्वं शत्रुजि द्धेलया जयन् ॥८२०॥
शत्रूणां तापनो sसि त्वं कामजि च्छत्रुतापनः ॥८२१॥
न्यग्रोधो s सिहि सर्वेषा मुपरि स्थितवान्प्रभुः ॥८२२॥
तस्मादु दुंबरो sसित्व माकाशा दुद्गतो यतः ॥८२३॥
श्वोपिनास्ति यतो sश्वत्थ ईरितो sसि सनातनः ॥८२४॥
चाणूरांध्रवधात्प्रोक्त श्चाणूरान्ध्र निषूदनः ॥८२५॥
अनिरुद्धं तत्वनागै श्चाणूरांध्रनिषूदनम् ॥८८॥८२५॥

वसुवसु सुलभा निरंजना । चाणूरांधा निषूदना ॥
सुलभः पत्र तुलसी । प्रेमे अर्पिता पावसी ॥८१७॥
सुव्रतः संतां सुखद । जया व्रत शुभप्रद ॥८१८॥
सिद्धः स्वयं भू आपण । शुद्धसत्व निरंजन ॥८१९॥
शत्रुजित् प्रभु पुढें । सर्व शत्रू शून्यी दडे ॥८२०॥
शत्रुतापनः समर्थं । जया पुढें शत्रू व्यर्थ ॥८२१॥
न्यग्रोधः स्वयमुत्कृष्ठ । दिवि तिष्ठसि वरिष्ठ ॥८२२॥
उदुंबरः स्वयं भूत । तिष्टे आकाशीं निश्चित ॥८२३॥
अश्वत्थः प्रपंच करी । स्वयं सत्ते विश्वांतरीं ॥८२४॥
चाणूरांध्र निषूदनः । काम क्रोध विदारण ॥८२५॥
माधव कृपेची वैखरी । स्पष्ट अनिरुद्धा करी ॥८८॥८२५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP