संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ३८

विष्णोर्नाम गीता - भजन ३८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥३८॥ पद्मनाभं करीगुणम् ॥
पद्मनाभो यस्य नाभौ पद्मं विश्वप्रसूतिकृत् ॥३४६॥
त्वंगद्यसे sरविंदाक्षः पद्मनेत्रो यतो s सिमोः ॥३४७॥
पद्मंगर्भे यतस्ते s तः पद्मगर्भः प्रकीर्त्यसे ॥३४८॥
शरीरिणां शरीराणि धारयं स्त्वं शरीरभृत् ॥३४९॥
महर्द्धि रुच्यसे यस्मात् तेऋद्धिर्महती प्रभो ॥३५०॥
प्रभु रृद्धो जगद्रूपः प्रपंच वर्धयन् भवान् ॥३५१॥
पुरातनो s सि वृद्धात्मा सच्चिदानंद रूपवान् ॥३५२॥
अक्षिणी महती यस्य महाक्षो ज्ञानसागरः ॥३५३॥
गरुडांको ध्वजो यस्य गद्यते गरुडध्वजः ॥३५४॥
वासुदेवं स्तुमोब्ध्यक्ष वह्निभि र्गरुड ध्वजम् ॥३८॥३५४॥

पद्मनाभ तूं अष्टगुण । गरुडध्वज भो निरंजन ॥
पद्मनाभः पद्मनळीं । होय विश्व प्रसू कळी ॥३४६॥
अरविंदाक्षः पवित्र । ज्ञानचक्षु पद्मनेत्र ॥३४७॥
पद्मगर्भः पद्म मूळ । विश्व जगत सकळ ॥३४८॥
शरीरभृत् जडभूतीं । ठेवी चैतन्याची ज्योति ॥३४९॥
महर्द्धिः परमऋद्धि । सर्व ऐश्वर्य संमृद्धि ॥३५०॥
ऋद्धः प्रपंच विस्तार । नामरूप जगदाकार ॥३५१॥
वृद्धात्मा पुरातन । होय सच्चित्सुखघन ॥३५२॥
महाक्षः सुष्टु लोचन । जया ज्ञान सविज्ञान ॥३५३॥
गरुडध्वजः प्रभुराज । जया गरुडचिन्हीध्वज ॥३५४॥
माधव कृपेची पश्यंती । स्फुरे वासुदेव स्फूर्ति ॥३८॥३५४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP