संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ११

विष्णोर्नाम गीता - भजन ११

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥११॥ पद्मनाभ मजं वंदे ॥
अजः षड्भेद हीनत्वात्, स्वरूपेणैव तिष्ठति ॥९५॥
त्वंहि सर्वेश्वरः पूतो, देवदेवो परात्परः ॥९६॥
निष्पन्नरोपवान् सिद्धः कीर्तितो s सि त्वमेव हि ॥९७॥
भक्तानां फलरूपत्वात् सिद्धिः प्रोक्तोसि नित्यदा ॥९८॥
सर्वभूतादि हेतुत्वात्, प्रभुः सर्वादि रीरितः ॥९९॥
नविद्यते च्युति र्यस्य, प्रोक्तो s सौ प्रभु रच्युतः ॥१००॥
वृषाकपि र्हि धर्मादीन्, वर्षय न्नसि सर्वदा ॥१०१॥
त्वं हि विष्णु रमेयात्मा, यन्न मातुं हि शक्यसे ॥१०२॥
सर्वसंबंध निर्मुक्तः सर्वयोगविनिसूतः ॥१०३॥
पद्मनाभं गुणाशाभिः, सर्वयोगविनिसृतम् ॥११॥१०३॥

अज पद्मनाभ भगवंता, । भो सर्वयोगनिनिसृता ॥
अजः सदैव शाश्वत । योगिध्यानीं स्वयंज्योत ॥९५॥
सर्वेश्वरः परमेश्वर । देव देवांचा ईश्वर ॥९६॥
सिद्धः केवळस्वरूप । योगिध्यानी मंगलरूप ॥९७॥
सिद्धिः कर्मफलप्रद । भक्तां निर्वाण सुखद ॥९८॥
सर्वादिः सर्वकारण । तुह्मी प्रभु नारायण ॥९९॥
अच्युतः प्रभुच्युतिहीन । देव व्याप्रकनिरंजन ॥१००॥
वृषाकपी वर्षी धर्म । भक्तकाम कल्पद्रुम ॥१०१॥
अमेयात्मा भगवंत । कधीं नसे जया अंत ॥१०२॥
सर्वयोगविसृतः । सर्वसंबंध निर्मुक्त ॥१०३॥
माधवकृपा मूकवाचा । परा पद्मनाभा अवाचा ॥११॥१०३॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP