संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७५

विष्णोर्नाम गीता - भजन ७५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७५॥ अक्षर्षिं सद्गतिं वंदे ॥
सद्गतिः परमा यस्माल्लभ्यते गति रुत्तमा ॥६९९॥
सत्कर्मात् सत्कृतिः प्रोक्तो जगत्सर्गादि कार्यकृत् ॥७००॥
अनुभूतिमयी सत्ता भेदहीना प्रकीर्तिता ॥७०१॥
प्रदीप्तो sसि चिदाभासा सद्भूतिः परिकीर्तितः ॥७०२॥
सतांयः परमं श्रेष्ठ मयनं सत्परायणः ॥७०३॥
शूरसेनो sसि यस्मात्ते सैनिकाः शौर्यशालिनः ॥७०४॥
यदूनां यो यदुश्रेष्ठः प्रधान त्वा त्प्रकीर्तितः ॥७०५॥
साधुना माश्रयत्वात्त्वं संन्निवासः प्रकीर्तितः ॥७०६॥
शोभना यामुनायस्य कीर्तितः स सुयामुनः ॥७०७॥
सप्ताभ्रसप्तभिर्वन्दे माधवं तं सुयामुनम् ॥७५॥७०७॥

शरनग सद्गतिपरात्परा । सुथामुना मन शांतकरा ॥
सद्गतिः प्रभु निश्चिति । देई भक्तांसी सद्गति ॥६९९॥
सत्कृतिः सत्कर्म योगी । स्वर्ग सुख सदा भोगी ॥७००॥
सत्ता चिदानंदात्मक । होय अंतरीं व्यापक ॥७०१॥
सद्भूतिः स्वात्मचित्कळा । नित्यस्वानंदी सांवळा ॥७०२॥
सत्परायणः श्री हरि । साधु संतां क्षेम करी ॥७०३॥
शूरसेनः सेनाबळ । दया शांत्यादि सकळ ॥७०४॥
यदुश्रेष्ठः पुत्रझाला । वसुदेव देवकीला ॥७०५॥
सन्निवासः समागम । संतजंनीं मोक्षकाम ॥७०६॥
सुयामुनः प्रभु हरि । विश्वजग खेळ करी ॥७०७॥
माधव कृपेची वैखरी । स्पष्ट माधव सीकरी ॥७५॥७०७॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP