संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६६

विष्णोर्नाम गीता - भजन ६६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६६॥ स्वक्षं तं नौमि षड्सम् ॥
स्वक्षः संकीर्त्यसे यस्मा दक्षिणी तव शोमने ॥६१५॥
त्वंहि स्वंगः शुभांगानि यस्मात्ते सन्ति नित्यदा ॥६१६॥
एकोपि त्वं शतानंदो भेदतो शतधाsसि भोः ॥६१७॥
परमानंदरूपोसि नंदि रित्यभिधानतः ॥६१८॥
प्रोक्तो ज्योतिर्गणानां यः प्रभु र्ज्योतिर्गणेश्वरः ॥६१९॥
विजितात्मा सविज्ञेयो येनात्मा विजितः सदा ॥६२०॥
न विधेयो s विधेयात्मा कदाचेनापि रूपतः ॥६२१॥
सत्यास्ति कीर्तिरस्येति सत्कीर्ति र्गद्यंते प्रभुः ॥६२२॥
असंशयं विदन् सर्व कीर्तितः च्छिन्न संशयः ॥६२३॥
वंदे ह्यधोक्षजं रामद्विषड्भि श्छिन्न संशयम् ॥६६॥६२३॥

स्वाक्षा षड्रस सुखकंदा च्छिन्न संशया स्वानंदा ॥
स्वक्षः शुभनेत्रहरी । होय भवसिंधु तरी ॥६१५॥
स्वंगः शोभनांगतनु । होय पतीता पावनु ॥६१६॥
शतानंदः शतधारा । सुख स्वानंद फुंवारा ॥६१७॥
नंदी भोस्वानंदघना । शुद्ध सत्वं निरंजना ॥६१८॥
ज्योतिर्गणेश्वरः कांती । सत्य ज्ञान तेज मूर्ती ॥६१९॥
विजितात्मा तूं विरागी । नित्य स्वात्म सुखभोगी ॥६२०॥
अविधेयात्मा ईश्वर । वाणी मना अगोचर ॥६२१॥
सत्कीर्तिः शुभदायक । देव पतीतां पावक ॥६२२॥
च्छिन्नसंशयः श्रीहरी । सर्व संशयां निवारी ॥६२३॥
माधव कृपेची मध्यमा । चिती अधोक्षजधामा ॥६६॥६२३॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP