संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ३५

विष्णोर्नाम गीता - भजन ३५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥३५॥ बाणाग्नि मच्युतं वंदे ॥
अच्युतः षड्विकाराणा सभावात्परिकीर्तितः ॥३१८॥
त्वमेव प्रथितः ख्यातो जगत्सर्गादिकारणात् ॥३१९॥
सूत्रात्मना स्मृतः प्राणः प्राणयन्नखिलाः प्रजाः ॥३२०॥
प्राणं बलं च देवानां प्राणदो sसि ददत्प्रभो ॥३२१॥
वासवस्यानुजत्वा त्त्वं गद्यसे वासवानुजः ॥३२२॥
अपांनिधि र्भवान्यस्मात् कथ्यते सागरात्मना ॥३२३॥
त्वंहि प्रभु रधिष्ठान मसि भूतानि धारयन् ॥३२४॥
कर्मरूपं फलं दातु मप्रभत्तः प्रभुर्भवान् ॥३२५॥
स्वमहिम्नि चिदानंद्दे स्थितत्वात्त्वं प्रतिष्ठितः ॥३२६॥
रसदृग् बह्निभिवंदे पद्मनामं प्रतिष्टितम् ॥३५॥३२६॥

अच्युतं बाणाग्निंवंदे । प्रति ष्ठिता तुज स्वानंदे ॥
अच्युतः षड्विकार हीन । शुद्धसत्व निरंजन ॥३१८॥
प्रथितः प्रसिद्ध भूत । विश्वकारणांचा हेत ॥३१९॥
प्राणः सूत्रात्मा अंतरीं । विश्व जगां पाळण करी ॥३२०॥
प्राणदः प्राणबल दाता । सर्व देवांसी तत्वतां ॥३२१॥
वासवानुजः शक्रासाठी । देई बलि दैत्यां भेटी ॥३२२॥
अपांनिधिः सृष्ठि लये । विश्वगिळूनि तिष्ठे स्वये ॥३२३॥
अधिष्ठानं उपादान । विश्व जगांचें कारण ॥३२४॥
अप्रमत्तः कर्मजैसें । तयांफळ देई तैसे ॥३२५॥
प्रतिष्ठ्तः शांतचित्त । देहीं नांदे स्वानंदित ॥३२६॥
माधव कृपेची पश्यंती स्फुरे पद्मनाभ स्फूर्ति ॥३५॥३२६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP