संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १०५

विष्णोर्नाम गीता - भजन १०५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


यज्ञभृ त्त्वं बिभर्षीति यज्ञं वा पासि गीयसे ॥९७६॥
स्वरूपा द्यज्ञकृ त्कुर्वन् यज्ञ विश्वस्वरूपकम् ॥९७७॥
नेतीति वचना द्यज्ञी प्रधानपुरुषो भवान् ॥९७८॥
यज्ञ भुनक्षि यष्ट्दृणां यज्ञभु क्तेन गद्यसे ॥९७९॥
ज्ञानयज्ञेन सिद्धस्त्वं विश्वभु ग्यज्ञसाधनः ॥९८०॥
यज्ञांतकृ त्स विज्ञेयो यज्ञस्यांते फलप्रदः॥९८१॥
प्रगूढत्वा द्यज्ञगुह्य मज्ञातं योगिभिः सदा ॥९८२॥
भूतान्यत्सि यतो s सित्वं मन्न मेव प्रकीर्तितः ॥९८३॥
अश्रास्यान्न मिदं भोग्यं यत्त्व मन्नादएवच ॥९८४॥
युगेभांकै रहंवंदे s न्नादं तं श्रीधरं सदा ॥१०५॥९८४॥

अक्षाशा हे यज्ञ भृता । अन्नादा भो विश्व कृता ॥
यज्ञभृत् ऋतु पोषण । करी यज्ञ नारायण ॥९७६॥
यज्ञकृत् क्रतु रूपी । विश्व यज्ञांग स्वरूपी ॥९७७॥
यज्ञी ब्राह्मण तत्वतां । कर्म जैसे फल दाता ॥९७८॥
यज्ञभुग् यज्ञ भोक्ता । यज्ञ फळ समर्पिता ॥९७९॥
यज्ञसाधनः सुफळ । स्वतां देई यज्ञ फळ ॥९८०॥
यज्ञांतकृत् सुखद । यज्ञा अंतीं फलप्रद ॥९८१॥
यज्ञगुह्यः सु दुर्लभ । भक्ति भावानें सुलभ ॥९८२॥
अन्नं जड पंचभूत । तया माजी तुझी ज्योत ॥९८३॥
अन्नादः प्रळयकाळीं । विश्व जगां स्वये गिळी ॥९८४॥
माधव कृपें जिह्वा गुंग । गायी श्रीधरा आभंग ॥१०५॥९८४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP