संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६३

विष्णोर्नाम गीता - भजन ६३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६३॥ शुभांगं नौमि रामांगं ॥
शुभागः कथ्यसे देव सुंदरं धारयन् वपुः ॥५८६॥
गद्यसे शांतिदः शांतिं यच्छन् साधोः शुभात्मनः ॥५८७॥
सर्गादौ त्वं सृजन् स्रष्टा सर्व भूतानि केशवः ॥५८८॥
कौ जनानां मुदं तन्वन् कुमुदः सं प्रकीर्तितः ॥५८९॥
कुवलं जल मेतत्मिन् शयनात् कुवलेशयः ॥५९०॥
गोहितो sसौ य उद्युक्तो धेनुभूहितवृद्ध्ये ॥५९१॥
उच्यसे गोपति स्त्वंहि धेनुभूवाक्पतिर्भवन् ॥५९२॥
गद्यसे त्वं प्रभु र्गोप्ता पालयन्नखिलं जगत् ॥५९३॥
अक्षिणी कामदे यस्य वृषभाक्षो sसिकीर्तितः ॥५९४॥
वृषो धर्मों प्रियो यस्य कीर्तितोsसौ वृषप्रियः ॥५९५॥
बाणांकपंचभिवन्दे प्रद्युम्नं तं वृषप्रियम् ॥६३॥५९५॥

शुभांग गुणरस शुभकारी । वृषप्रिया भो भवहारी ॥
शुभांगः सुंदररूप । जया गोमटे स्वरूप ॥५८६॥
शांतिदः प्रभु तत्वतां । साधुसेतां अनंदिता ॥५८७॥
स्रष्टा विधाता विरंची । स्वये भूतसृष्टिरची ॥५८८॥
मुकुदः क्षिति मोदक । दुष्ट जनां संहारक ॥५८९॥
कुवलेशयः सागरीं । लक्ष्मी सह निद्राकरी ॥५९०॥
गोहितः प्रभु तत्वता । अक्षगायी संरक्षिता ॥५९१॥
गोपतिः प्रभु भूपति । होय वेद धेनुपती ॥५९२॥
गोप्ता मायावी प्रेरक । विश्वजगां संरक्षक ॥५९३॥
वृषभाक्षः कंज नेत्र । धर्म स्वरूप पवित्र ॥५९४॥
वृषप्रियः प्रभुराय । होय जया धर्म प्रिय ॥५९५॥
माधव कृपेची मध्यमा । चिंती प्रद्युम्नाच्या धामा ॥६३॥५९५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP