संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १०१

विष्णोर्नाम गीता - भजन १०१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१०१॥ अनादिं नौमि रूपाश ॥
अनादि र्विद्यते नास्य करणं सर्वहेतुतः ॥९४१॥
त्वं विष्णु र्भृर्भुवो यस्मात् सर्व भूताश्रयोसिभोः ॥९४२॥
गद्यसे केवला लक्ष्मीः शोभा भूम्यंतरिक्षयोः ॥९४३॥
शोभना विविधा ईराः सुवीरो यस्य स स्मृतः ॥९४४॥
अंगदे रुचिरे यस्य स उक्तो रुचिरांगदः ॥९४५॥
जननो जनयन् जन्तून् गद्यसे त्वं जगत्प्रभो ॥९४६॥
उक्तस्त्वं जनजन्मादि र्जनजन्मादि कारणात् ॥९४७॥
यस्माद्विभ्यंत्यसौ विष्णु र्भीमो s सि त्वं प्रकीर्तितः ॥९४८॥
भीमः पराक्रमो यस्य सो s सौ भीमपराक्रमः ॥९४९॥
अंकाव्ध्यं कैरहं वंदे विष्णुं मीमराक्रमम् ॥१०१॥९४९॥

अनादि एकोत्तरशत तूं । भीमपराक्रम जग हे तू ॥
अनादिः प्रभु निर्गुण । होय विश्वाचें कारण ॥९४१॥
भूर्भुवः शाश्वत स्वय । सर्व भूतासी आश्रय ॥९४२॥
लक्ष्मीः भू श्री कमळा । तव शोभा विश्व पाळा ॥९४३॥
सुवीरः प्रभू विक्रमि । मोक्ष दाता विश्व स्वामी ॥९४४॥
रुचिरांगदः शोभन । चार वेदाचें गायन ॥९४५॥
जननः सुजनयिता । विश्व जगां संरक्षिता ॥९४६॥
जनजनन्मादिः कारण । विश्व जगां नारायण ॥९४७॥
भीष्मः समर्थाचे भीतीं । देव चळचळा कापती ॥९४८॥
भीमपराक्रमः प्रभे । विश्व जग सारे उभे ॥९४९॥
माधव कृपे मूक वाणी । सदा विष्णूसी वाखाणी ॥१०१॥९४९॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP