संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९१

विष्णोर्नाम गीता - भजन ९१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९१॥ भारभृत् पातु रूपांको ॥
भारभृत् त्वं भुवोर्भारं बिभ्रदुक्तोसि हे प्रभो ॥८४७॥
उक्तस्त्वं कथितो देव परत्वेनेरितोयतः ॥८४८॥
गम्यो ज्ञानेन वा योगी धरस्यात्मानमात्मनि ॥८४९॥
सर्वेषां योगिनां धुर्यो योगीशः परिकीर्तिः ॥८५०॥
सर्वान्ददाति यः कामान् गद्यसे सर्वकामदः ॥८५१॥
आश्रमः कथ्यसेयत्वं विश्रामो भ्रमतां भवे ॥८५२॥
पतस्त्वं श्रमणः प्रोक्तो दुष्टान्त्संतापयन्नसि ॥८५३॥
क्षीणाः कुर्वन्नसि क्षामः प्रजाः सर्वाः जगत्प्रभो ॥८५४॥
छंदांसियस्य पर्णानि सुपर्णो sसौ प्रकीर्तितः॥८५५॥
वायुर्वहति यद्भीत्या स उक्तो वायुवाहनः ॥८५६॥
नारसिंह रसाक्षेमै र्वंदेहं वायुवाहनम् ॥९१॥८५६॥

क्कांक भारभृत् प्रभुवर्या । वायु वाहना सुखचर्या ॥
भारभृत् पृथ्वी भार । शेष धरी फणीवर ॥८४७॥
कथितः प्रभु प्रख्यात । सदा योगिध्यानीं स्थित ॥८४८॥
योगीं ज्ञानगम्य स्वय । ध्यानीं पावसी उदय ॥८४९॥
योगीशः स्वामी शाश्वत । जीव क्षेत्रीं प्रकाशित ॥८५०॥
सर्वकामदः कामद । भक्ता मनोरथ प्रद ॥८५१॥
आश्रमः संता विश्राम । जेणे भवा उपशम ॥८५२॥
श्रमणः प्रभु तत्वतां । होय दुष्टा संतापिता ॥८५३॥
क्षामः प्रभु लयकाळीं । विश्वजगां स्वये गिळी ॥८५४॥
सुपर्णः श्रुति वचन । क्रम पद जटा घन ॥८५५॥
वायुवाहनः शाश्वत । आत्म ज्योति प्राणभूत ॥८५६॥
माधव कृपेची वैखरी । स्पष्ट नारसिंहा करी ॥९१॥८५६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP