संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५०

विष्णोर्नाम गीता - भजन ५०

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५०॥ शून्याक्षं स्वापनं स्तुमः ॥
स्वापनः कथितो s सि त्वं प्राणिनां स्वापयन् प्रभो ॥४६५॥
कुर्वं स्त्वं स्ववशो देवः सर्गादीन् स्वेच्छया प्रभो ॥४६६॥
कार्येषु कारणो व्यापी व्याप्नुवन्नसि कीर्तितः ॥४६७॥
सर्गाद्यनेक रूपाणि नैकात्मा धारयन्नसि ॥४६८॥
जगत्सर्गादि कार्याणि कुर्वंस्त्वं नैककर्मकृत् ॥४६९॥
वत्सरो राति वत्संवा वसत्यस्मिन्निदं जगत् ॥४७०॥
उच्यसे वत्सलो यस्मात् स्निग्धवानसि नित्थदा ॥४७१॥
रक्षंस्त्वं कीर्त्यसे वत्सी वत्सरूपमिदं जगत् ॥३७२॥
रत्नानि धारयन् देवो रत्नगर्भो s सि कीर्तितः ॥४७३॥
धनानामीश्वरस्त्वंहि कीर्तिंतो s सि धनेश्वरः ॥४७४॥
वेदाद्रिसागरै र्वंदे नारायणं धनेश्वरम् ॥५०॥४७४॥

स्वापन शून्याक्षा देवा । धनेश्वरा प्रिय पद सेवा ॥
स्वापनः प्रळयीं निद्रा । विश्वजगां लावी तंन्द्रा ॥४६५॥
स्ववशः प्रभुः स्वे च्छया । दावी सर्गादिक क्रिया ॥४६६॥
व्यापी कार्यासी व्यापक । मूळ हेतु सत्तात्मक ॥४६७॥
नैकात्मा अनेक रूप । धरी ब्रह्मादि स्वरूप ॥४६८॥
नैककर्मकृत् देव । विश्वकारण स्वभाव ॥४६९॥
वत्सरः प्रभु वनमाळी । विश्व वत्सासी संभाळी ॥४७०॥
वत्सलः स्नेहे कोमळ । साधु संतासि प्रेमळ ॥४७१॥
वत्सी विश्ववत्सा पाळी । स्नेहे संतासि संभाळी ॥४७२॥
रत्नगर्भः परमेश्वर । जयागर्भीं रत्नाकर ॥४७३॥
धनेश्वरः परेश्वर । ज्ञान धनाचा ईश्वर ॥४७४॥
माधव कृपेची मध्यमा । चिंती नारायण धामा ॥५०॥४७४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP