संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५९

विष्णोर्नाम गीता - भजन ५९

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५९॥ वेधसं नौमि नंदाक्षं ॥
बेधाः सृजन् दधातीति जगत्स्थावर जंगमम् ॥५४७॥
उक्तः स्वांगो s सिकार्यस्य कारणांगं भवान् स्वयम् ॥५४८॥
त्वंमजिंक्यो s जितः प्रोक्तो नैव केनापि यज्जितः ॥५४९॥
नारायणः परः कृष्णो व्यासो द्वैपायनो भवान् ॥५५०॥
सामर्थ्याच्च स्वरूपाच्च दृढः शंनः करोतु वै ॥५५१॥
संहारसमये कर्षन् प्रजाः संकर्षणो sसिभोः ॥५५२॥
च्युतोसि नकदापीति स्वपदात्त्वं स्मृतो sच्युतः ॥५५३॥
वरुणो मित्ररूपेण वृण्वन्नाशांहि पश्चिमाम् ॥५५४॥
कीर्तितो वारुणो sसित्वं पुत्रत्वा द्वरुणस्य भोः ॥५५५॥
तिष्ठसि त्वं यथा वृक्षः स्थिरो भूत्वा दिवि प्रभो ॥५५६॥
पुष्करे इव यन्नेत्रे पुष्कराक्षो sसि कीर्तितः ॥५५७॥
सर्गांदिकाः क्रियाः कुर्वन् मनसा sसि महामनाः ॥५५८॥
मद्मनाभं गजाक्षाक्षै स्त महामनसं स्तुमः ॥५९॥५५८॥

नावाक्ष वेधाः प्रभुराया । महामना न्या पदठायां ॥
वेधाः प्रमुविश्वधर्ता । सर्गस्थिति लय कर्ता ॥५४७॥
स्वांगः कार्यासी कारण । अंग हेतु उपादान ॥५४८॥
अजितः स्थिर शाश्वत । सर्व करी पराजित ॥५४९॥
कृष्णः प्रभु द्वैपायन । मुनी व्यास नारायण ॥५५०॥
दृढः स्वानंद विलास । विश्वजगीं चिदाभास ॥५५१॥
संकर्षणः प्रळय काळीं । विश्व जगां पोटी फळी ॥५५२॥
अचुतः शाश्वतरूप । नित्य निष्पन्न स्वरूप ॥५५३॥
वरुणः सूर्य सविंता । विश्वजगा प्रकाशिता ॥५५४॥
वारुणः पुत्र वरुण । ब्रह्म भूत निरंजन ॥५५५॥
वृक्षः सुस्थिर शाश्वत । सदा पंचकोशीं स्थित ॥५५६॥
पुष्कराक्षः कंजनेत्र । भक्तपाधन पवित्र ॥५५७॥
महामनाः सर्गादिक । क्रिया कराया उत्सुक ॥५५८॥
माधव कृपेची मध्यमा । चिंती पद्मनाभ धामा ॥५०॥५५८॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP