संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६७

विष्णोर्नाम गीता - भजन ६७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६७॥ उदीर्ण नौमि सप्तांगं ॥
उदीर्णः सर्वभूतेभ्यः समुद्रिक्त स्त्वमुच्यसे ॥६२४॥
पश्यन्वै सर्व तश्चक्षु रुक्तोसि ज्ञान चक्षुषा ॥६२५॥
नास्तीशस्ते ततो विष्णु रनीशः कथ्यसे प्रभो ॥६२६॥
अविक्रिया मुपैषीति कीर्तितः शाश्वतः स्थिरः ॥६२७॥
भूशयो sन्वेषमाणस्त्वं लंका शेषे पुराभुवि ॥६२८॥
कीर्तितो भूषणो sसित्वं स्वेच्छया भूषयन् महिम् ॥६२९॥
कारणत्वा द्भवान् भूति र्भूतानां कथ्यते प्रभुः ॥६३०॥
आनंद रूपवान् विष्णु र्विशोकः संप्रकीर्तितः ॥६३१॥
स्मृति मात्रेण शोकादीन् नाशयन् शोकनाशनः ॥६३२॥
दंतारिभिर्नारसिंहं वंदेहं शोकनाशनम् ॥६७॥६३२॥

उदीर्ण ऋषिरस आनंदा, शोकनाशना सुखकंदा ॥
उदीर्णः सर्व व्यापक । जगा वेगळा प्रत्येक ॥६२४॥
सर्वतश्चक्षुः सर्वाक्षी । ज्ञान विज्ञानें प्रत्यक्षी ॥६२५॥
अनीशः स्वयं परेश । जया दुआ नसे ईश ॥६२६॥
शाश्वतः स्थिरः सुस्थिर । नित्य सत्य निर्वीकार ॥६२७॥
भूशयः क्षीराब्धि भूमीं । घेई निद्रा स्वयंधामी ॥६२८॥
भूषणः क्षिति भूषिता । ज्ञान पुष्प फुलविता ॥६२९॥
भूतिः सृष्टिचे कारण । विश्व जगा अधिष्ठान ॥६३०॥
विशोकः स्वानंदरूप । मूर्ति आनंद स्वरूप ॥६३१॥
शोकनाशनः श्रीहरी । भक्तां भवपार करी ॥६३२॥
माधव कृपेची मध्यमा चिंती नारसिंह धामां ॥६७॥६३२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP