संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९९

विष्णोर्नाम गीता - भजन ९९

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९९॥ मुत्तारणंतु नंदांकं ॥
उत्तारणो s सि तारस्त्वं तारयन् भवसागरात् ॥९२३॥
निगद्यसे दुष्कृतिहा हंता दुष्कृतिनां यतः ॥९२४॥
करोति कुर्वतां पुण्यं पुण्यो sतः स निगद्यते ॥९२५॥
दुःस्वप्नान्नाशयन् प्रोक्तो देवो दुःस्वप्ननाशनः ॥९२६॥
वीरहा मुक्तिदानेन संसारं हंति सर्वदा ॥९२७॥
रक्षयन् रक्षणः सत्व मधिष्ठाय जगत्रयम् ॥९२८॥
सन्मार्ग वर्तिनः संतो भवानेव तदात्मवान् ॥९२९॥
जीवयन् प्राणरूपेण जीवनः संप्रकीर्तितः ॥९३०॥
परितो व्याप्य विश्वं त्वं ध्रियसे पर्यवस्थितः ॥९३१॥
क्कग्न्यंकै र्माधवं देवं वंदेहं पर्यवस्थितम् ॥९९॥९३१॥

नवनव उत्तारण देवा । पर्यवस्थिता प्रिय सेवा ॥
उत्तारणः परेश्वर । भक्तां करी भवपार ॥९२३॥
दुष्कृतिहा भगवंत । करी दुष्ट जनां घात ॥९२४॥
पुण्यः स्मरतां पाप । नाश होय आपो आप ॥९२५॥
दुःस्वप्ननाशनः सुधी । पार उतारी भवाब्धी ॥९२६॥
वीरहा तो मोक्ष दाता । नाशी संसार तत्वतां ॥९२७॥
रक्षणः सत्व संभाळी । नित्य विश्वजग पाळी ॥९२८॥
संतः सन्मार्ग वर्तक । देव देवां नियामक ॥९२९॥
जीवनः प्राण तत्वतां । जीवां जगवितां स्वतां ॥९३०॥
पर्यवस्थितः श्रीधर । विश्व व्यापी चराचर ॥९३१॥
माधव कृपे चर्मखंड । गायी माधवा अखंड ॥९९॥९३१॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP