संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४६

विष्णोर्नाम गीता - भजन ४६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४६॥ विस्तारं रससागरम् ॥
विस्तारः कथ्यसे यस्माद्विश्वं विस्तीर्यते त्वयि ॥४२६॥
त्वमेव स्थावरःस्थाणुः सुस्थिरो s चल ईरितः ॥४२७॥
प्रत्यक्षादि प्रमाणत्वात् प्रमाणं परिकीर्तितः ॥४२८॥
पनन्य भाव संधानात् कारणं बीजमव्ययम् ॥४२९॥
अर्थो s स्यर्थं प्रभो यस्मात् कुरुमे पार्थसे जनैः ॥४३०॥
उक्तो s नर्थो यतो यस्य काभार्थौ नैव ते प्रभो ॥४३१॥
अन्नादयो महाकोशो यस्य प्रच्छादकाः सवै ॥४३२॥
यस्य संति महाभोगा महाभोगो निगद्यसे ॥४३३॥
अक्षयं धनमस्येति कथितो s सौ महाधनः ॥४३४॥
महाधन मुपेंद्रं तं वदे वेदाग्नि सागरैः ॥४६॥४३४॥

रसाब्धि विस्तारा देवा । महा धना प्रिय तव सेवा ॥
विस्तारः प्रस्तार निश्चित । विश्व ब्रम्हरूप स्थित ॥४२६॥
स्थावरः स्थाणुः सुस्थिर । व्यापी भक्त हृदयांतर ॥४२७॥
प्रमाणं तुम्ही प्रत्यक्ष । योगी ध्यानीं अंतर्साक्ष ॥४२८॥
बीजमव्ययं जगहेत । विश्व कारणां समर्थ ॥४२९॥
अर्थः सुखरूप हरि । सदा भक्तां क्षेमकरी ॥४३०॥
अनर्थः परिपूर्ण काम । सदा तिष्ठसि निष्काम ॥४३१॥
महाकोशः परिपूर्ण । विश्व स्वरूप संपूर्ण ॥४३२॥
महाभोगः सुखरूप । नित्य आनंद स्वरूप ॥४३३॥
महाधनः स्वानुभूती । शुद्धसच्चिद् ज्ञान ज्योति ॥४३४॥
माधव कृपेची पश्यंती । स्फुरे उपेंद्राची स्फूर्ति ॥४६॥४३४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP