संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन २१

विष्णोर्नाम गीता - भजन २१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥२१॥ जनार्दनं मरीचिंच
मरीचिर् ज्योतिषां त्वंहि तेजस्तेजस्विनाप्रेभुः ॥१८९॥
त्वंप्रभुर् दमनो गीतः पापिनी र्दमयन् प्रजाः ॥१९०॥
सोहं हंसो भवान् हंसः सर्वगो वा प्रकीर्तितः ॥१९१॥
द्वासुपणेंति वेदोक्त्या सुपर्णो जीव ईरितः ॥१९२॥
भुजेन गच्छतां श्रेष्टः फणीशो भुजगोत्तमः ॥१९३॥
हिरण्य नाभः कल्याणा नाभिर्यस्य त्वमेवसः ॥१९४॥
कथ्यसे त्वं हि सुतपाः शोभनं ते तपोयतः ॥१९५॥
त्वन्नाभिः पद्मतुल्याsतः पद्मनाभः प्रकीर्तितः ॥१९६॥
प्रजानां पोषको भर्ता कीर्तितस्त्वं प्रजापतिः ॥१९७॥
वंदे प्रजापतिं सप्त नंद चंदै र्जनार्दनम् ॥२१॥१९७॥

मरीचि जनार्दना देवा । प्रजापती घे पद सेवा ॥
मरीचिः परंज्योत कांति । स्वात्म प्रभा ज्ञान ज्योति ॥१८९॥
दमनः प्रभुदमयिता । शत्रु निर्दाळि तत्वतां ॥१९०॥
हंसः संसार भयहर्ता । जीव शिवरूप तत्वतां ॥१९१॥
सुपर्णः पक्षी द्वय सुखी । जीव शिव एक वृखी ॥१९२॥
भुजगोत्तमः फणीश । जयावरी रूढे ईश ॥१९३॥
हिरण्य नाभः सुंदर । नाभीं विश्व चराचर ॥१९४॥
सूतपाः शोभन तपी । शिव कल्याण प्रतापी ॥१९५॥
पद्मनाभः प्रफुल्लित । ज्ञान कांत्या अखंडीत ॥१९६॥
प्रजापतिः प्रजा पाळ । प्रजा पोषक सकळ ॥१९७॥
माधव कृपा मूकवाचा । परा जनार्दना अवाचा ॥२१॥१९७॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP