संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६९

विष्णोर्नाम गीता - भजन ६९

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६९॥ नवांगं कालनेमिघ्नं ॥
काल नेमिनिहा स्युक्तोः हत्वात्वं कालनमिनम् ॥६४२॥
विक्रमा दुच्यसे वीरः शत्रूंस्त्वं नाशयन् प्रभो ॥६४३॥
प्रोक्तः शूर कुले भूत्वा शौरिः शूर प्रतापवान् ॥६४४॥
शूराणामापि शूरस्वं प्रोक्तः शूरजनेश्वरः ॥६४५॥
त्रिलोकात्मा त्रिलोकाना मात्मरूपः प्रकीर्तितः ॥६४६॥
त्रिलोकानां त्रिलोकेशः प्रभुत्वात्त्वं प्रकीर्तितः ॥६४७॥
ब्रम्हाविष्णुशिवात्मत्वात् केशवः संप्रकीर्तितः ॥६४८॥
असुरं केशिनामानं हत्वा त्वं केशिहा स्मृतः ॥६४९॥
समूलं दुःखसंसारं हरतीति स्मृतो हरिः ॥६५०॥
जनार्दनं हरिवंदे शुन्यबाणरसैः सदा ॥६९॥६५०॥

वंदा काळनेमिनिहा हरिं नवांगांतरीं पहा
कालनेमिनिहा हरी । दैत्य कालनेमि मारी ॥६४२॥
वीरः कामादिकां वधी । तिष्टे स्वानं दसमाधीं ॥६४३॥
शौरिः शांत्यादिक प्रभा । जया मध्यें सदा उभा ॥६४४॥
शूरजनेश्वरः श्रेष्ट । ज्ञानशूर तूं वरिष्ठ ॥६४५॥
त्रिलोकात्मा अंतर्यामी । देव सर्व लोक स्वामी ॥६४६॥
त्रिलोकेशः परेश्वर । तिनी लोकाचा ईश्वर ॥६४७॥
केशवः सत्ता धारक । ब्रह्मा विष्णु शिवात्मक ॥६४८॥
केशिहा तूं अहंधीं । केशी दैत्य स्वतः वधी ॥६४९॥
हरिः सर्व हरि पाप । भक्तां दावी स्वात्मरूप ॥६५०॥
माधव कृपेची मध्यमा । चिंती जनार्दन धामां ॥६९॥६५०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP