संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १०४

विष्णोर्नाम गीता - भजन १०४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१०४॥ भूर्भुवः स्वस्तरुं ततः ॥
भूर्भुवःस्वस्तरु र्विश्वं तरते s तः प्रकीर्तितः ॥९६७॥
तारयं स्त्वं प्रभु स्तारः संसारात्सागरा ज्जनान् ॥९६८॥
जनयन्सर्व लोकांस्त्वं सपिता s सि प्रकीर्तितः ॥९६९॥
पितामहस्य तातस्त्वं कथितः प्रपितामहः ॥९७०॥
यज्ञो s सि कीर्तितोयस्मा द्यज्ञरूपेण वर्तसे ॥९७१॥
उक्तो यज्ञपति र्भोक्ता यज्ञेषु हविषां भवान् ॥९७२॥
तिष्ठ न्नुक्तः प्रभु र्यज्वा यजमानात्मना सदा ॥९७३॥
यज्ञा अंगानि यस्या s सौ यज्ञांगो s सि प्रकीर्तितः ॥९७४॥
वाहयन्फलहेतूं स्त्वं यज्ञान्वै यज्ञवाहनः ॥९७५॥
शरागांकै रहं वंदे वामनं यज्ञवाहनम् ॥१०४॥९७५॥

युग दिग् भूर्भुवः स्वस्तरु । यज्ञ वाहना जगद्गुरु ॥
भूर्भुवःस्वस्तरुः सखा । तारु विश्व भुवादिका ॥९६७॥
तारः संसार दुस्तर । भक्ता करी भव पार ॥९६८॥
सपिता नाभ कळिका । विश्व रचन हेतुका ॥९६९॥
प्रपितामहा धारक । विश्व जगाचा प्रेरक ॥९७०॥
यज्ञ क्रतु हि निश्चिति । यज्ञौ विष्णुरिति श्रुति ॥९७१॥
यज्ञपतिः सनातन । भोक्ता यज्ञ नारायण ॥९७२॥
यज्वा यजमानरूप । देव यज्ञात्म स्वरूप ॥९७३॥
यज्ञांगः परमेश्वर । यज्ञ साधक ईश्वर ॥९७४॥
यज्ञवाहनः पावक । कर्म फल दाता एक ॥९७५॥
माधव कृपें जिह्वा गुंग । मायी वामना अभंग ॥१०४॥९७५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP