संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १४

विष्णोर्नाम गीता - भजन १४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१४॥ वासुदेवं च सर्वगम् ॥
सर्वगः कारणत्वेन, व्याप्तः सर्वत्र गच्छति ॥१२३॥
भातीति सर्वविद्भानु, र्यत्सर्वं विंदतीति वा ॥१२४॥
सेना पलायते शत्रो, र्विष्वक्सेनो sसि यद्भयात् ॥१२५॥
अर्दयन्, पीडयन् लोकान् कीर्त्यसे त्वं जनार्दनः ॥१२६॥
वेदो sसि वेदरूपत्वाद् वेदयनूना sखिलं जगत् ॥१२७॥
विंदंस्त्वं वेदवि द्गीतो, वेदान् वेदार्थसंचयान् ॥१२८॥
कीर्त्यसे त्वं स दव्यंगो, ज्ञानपूर्णो येतो sसि भोः ॥१२९॥
तें sगभूता यतो वेदा, वेदांगो गीयसे ततः ॥१३०॥
विचारयति यो वेदान्, गद्यते वेदवित् सवै ॥१३१॥
सर्वदृग् नास्ति वै यस्मा, दन्यो द्रष्ठा स्मृतः कविः ॥१३२॥
वासुदेवमहं वंदे, दंतचन्द्रैः सदा कविम् ॥१४॥१३२॥

सर्वग वासुदेव ज्योति । कविश्वरा तव चिन्मूर्ति ॥
सर्वगः सूक्ष्मकराण । विश्वव्यापी नारायण ॥१२३॥
सर्वविद्भानुः प्रकाशिता । विश्वजगांचा जाणता ॥१२४॥
विष्वकसेनः प्रभुभीती । शत्रुसेना विखरती ॥१२५॥
जनार्दनः साधु प्रिय । दुष्टजनांसि अप्रिय ॥१२६॥
वेदः श्रुति भगवद्वाणी । अर्थपूर्ण चिन्मय खाणीं ॥१२७॥
वेदवित् वेदजाणता । होय भगवद्रूप स्वतः ॥१२८॥
अव्यंगः प्रज्ञानघन । पूर्णबोध निरंजन ॥१२९॥
वदांगः प्रभुअंगीवेद । शिक्षा व्याकरणादि छंद ॥१३०॥
वेदधित्ः वेदविचार । होतां बोधे सारासार ॥१३१॥
कविः सर्वज्ञ सर्वज्ञ । साक्षी द्रष्टा स्थितःप्रज्ञ ॥१३२॥
माधवकृपा मूकवाचा । परा वासुदेवां अवाचा ॥१४॥१३२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP