संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९५

विष्णोर्नाम गीता - भजन ९५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९५॥ अनंतं नौमि बाणांकं ॥
अनंतो s स्यपरिच्छिन्नो देशकालादिभिः सदा ॥८८६॥
गद्यसे ह्रुतभुग् यस्माद्भुतं भुंक्षे महामस्त्रे ॥८८७॥
भोग्यामचेतनां भोक्ता भुंक्षे त्वं पालयन् जगत् ॥८८८॥
भक्तानां सुखदो यस्मात् सुखदो sतः प्रकीर्तितः ॥८८९॥
असकृज्जायमानत्वात् कीर्तितः नैकजो भवान् ॥८९०॥
अग्रेसंजायसे यस्मात् त्वमेव कीर्तितो sग्रजः ॥८९१॥
अणिर्विण्णः पूर्णकामो निर्वेदो यस्यनैवहि ॥८९२॥
कीर्तितोसि सदामर्षी साधूं स्त्वं मृष्यसे यतः ॥८९३॥
यस्मिं स्तिष्ठंति लोकान्वै लोकाधिष्ठान मुच्यते ॥८९४॥
पश्यत्याश्चर्यवल्लोको यस्मा त्तस्मात्त्व मद्भुतः ॥८६५॥
हरिं वंदे s द्भुतं देवं भूतनंदगजैः सदा ॥९५॥८९५॥

अनंत भूतांका देवा । अद्भुत घ्यावी पद सेवा ॥
अनंतः स्वरूपां प्रभु । व्यापी विश्व जगद्विभु ॥८८६॥
ह्रुतभुग् कृतु अनळ । जाळी काम क्रोध मळ ॥८८७॥
भोक्ता चैतन्यतत्वतां । भोग्य अचेतनां भोक्ता ॥८८८॥
सुखदः स्वानंदघन । संता संतोष कारण ॥८८९॥
नैकजः सदा अरूप । धरी धर्मार्थ स्वरूप ॥८९०॥
अग्रजः प्रभु प्रसिद्ध । जगां पूर्वीं स्वयंसिद्ध ॥८९१॥
अणिर्विण्णः स्वात्मरूप । नित्य स्वानंद स्वरूप ॥८९२॥
सदामर्षीं जीवसखा । आत्माराम पाठी राखा ॥८९३॥
लोकाधिष्ठानः शाश्वत । होय अधिष्ठान भूत ॥८९४॥
अद्भुतः कोण जाणती । जया आश्चर्यें पाहती ॥८९५॥
माधव कृपेची वैखरी । स्पष्ठ हरिदेवा करी ॥९५॥८९५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP