संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७१

विष्णोर्नाम गीता - भजन ७१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७१॥ ब्रह्मण्यं नौमि रूपाश्वं ॥
ब्रह्मण्यो sसि तपो वेदान् यतो जानासि तत्वतः ॥६६१॥
तपादीन् ब्रह्मकृत् कुर्वन् प्रोक्तोसि त्वं जगत्प्रभो ॥६६२॥
ब्रह्मात्मना sखिलं ब्रह्मा स्रुजतीति प्रकीर्तितः ॥६६३॥
बृहत्त्वा द्वृंहणत्वा त्त्वं ब्रह्म सत्यादि लक्षणम् ॥६६४॥
वर्धना त्तप आदीनां प्रोक्तो ब्रह्मविवर्धनः ॥६६५॥
ब्रह्मविद् वेत्ति यो वेदान् वेदार्थान्वा स कीर्तितः ॥६६५॥
कुर्वं स्त्वं ब्राह्मणो गीतः श्रुतेः प्रवचनं सतां ॥६६६॥
शेषो निरंजनो ब्रह्मी नेतिनेतीति वाक्यतः ॥६६७॥
स्वात्मभूतागमान् जानन् ब्रह्मज्ञो sसि प्रकीर्तितः ॥६६८॥
ब्राह्मणानां प्रियत्वा त्त्वं गीतोसि ब्राह्मण प्रियः ॥६६९॥
शून्य सप्तारि भिर्वदे श्री हरिं ब्राह्मण प्रियम् ॥७१॥६७०॥

ब्रह्मण्यरूप ॠषिवर्या अखंडित ब्राह्मणप्रिया ॥
ब्रह्मण्यः स्वात्म सुखदा । तूंच जाणें तपो वेदा ॥६६१॥
ब्रह्मकृत् तूं ब्रह्मभूत । सत्य धर्म प्रकाशित ॥६६२॥
ब्रह्मा आत्म तपो बळें । उभें करी विश्वजाळ ॥६६३॥
ब्रह्म अतीत लक्षण । शुद्ध सत्व निरंजन ॥६६४॥
ब्रह्मविवर्धनः पर । स्वेच्छें करी चराचर ॥६६५॥
ब्रह्मविद् वेद जाणता । श्रुति स्मृत्यादि तत्वतां ॥६६६॥
ब्राह्मणः परमेश्वर । होय ज्ञान विदांवर ॥६६७॥
ब्रह्मी नेति नेति नेति । बोले वेदवाणी श्रुति ॥६६८॥
ब्रह्मज्ञः स्वानंद भोगी । वेद जाणता विरागी ॥६६९॥
ब्राह्मणप्रियः सदय । होसी ब्राह्मणासी प्रिय ॥६७०॥
माधव कृपेची मध्यमा चिंती श्री हरिच्या धामा ॥७१॥६७०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP