संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८५

विष्णोर्नाम गीता - भजन ८५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८५॥ उद्भवं नौमि बाणाष्टं ॥
उद्भवः स्वेच्छया जन्म धर्माय धारयन्नसि ॥७९०॥
देवस्त्वं सुंदरः प्रोक्तः सौभाग्यादि युतोयतः ॥७९१॥
सुष्टुह्युन्दत्यतः सुंदो गद्यसे करुणाकरः ॥७९२॥
धारयन् रत्नमन्नाभिं रत्ननाभः प्रकीर्त्यसे ॥७९३॥
शोभनं लोचनं यस्य ज्ञानाख्यं स सुलोचनः ॥७९४॥
अर्को sसि पूजितैः पूज्यः प्रसन्नो वरदो भव ॥७९५॥
त्वंहि वाजसनः प्रोक्तो ददास्यन्नं यदर्थिनाम् ॥७९६॥
प्रलये धारयन् शृंगी शृंगं मत्स्यावतारवान् ॥७९७॥
रिपुन् जयसि तस्मात् त्वं जयंतः संप्रकीर्तितः ॥७९८॥
ज्ञानेनैव जितं सर्व मतस्त्वं सर्व विज्जयी ॥७९९॥
संकर्षणं नवांकागैः सर्व विज्जयिनं स्तुमः ॥८५॥७९९॥

उद्भव भूत वसूठायीं । सर्व विज्जयी तवमायीं ॥
उद्भवः प्रगटी नाना । तनु सत्धर्म रक्षणा ॥७९०॥
सुंदरः सौभाग्य युत । ज्ञान सौंदर्य शोभित ॥७९१॥
सुंदः करुण स्वभाव । ध्यानीं येई स्वयमेव ॥७९२॥
रत्ननाभः परेश्वर । जया नाभीं रत्नाकर ॥७९३॥
सुलोचनः सुनयन । ज्ञान विज्ञानें शोभन ॥७९४॥
अर्कः पूज्य देवोत्तम । भक्त काम कल्पद्रुम ॥७९५॥
वाजसनः सुप्रसन्न । विश्वजगा देई अन्न ॥७९६॥
शृंगी मत्स्य अवतारी । मनु नौका शृंगीं धरी ॥७९७॥
जयंतः पशु शाश्वत । जया शत्रू पादाक्रांत ॥७९८॥
सर्व विज्जयी अजय । करी ज्ञानें सर्व जय ॥७९९॥
माधव कृपेची वैखरी । स्पष्ट संकर्षणा करी ॥८५॥७९९॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP