संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन २७

विष्णोर्नाम गीता - भजन २७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥२७॥ वंदेहं भम sसंख्येयं ॥
असंख्येयो यतो नास्ति संख्या भेदादिकं कदा ॥२४७॥
अगोचरो sप्रमेयात्मा देवानामषि यः प्रभुः ॥२४८॥
अतिशेते सदासर्व विशिष्टः परमेश्वरः ॥२४९॥
करोषि शासनं लोके शाधिमां शिष्टकृ त्तथा ॥२५०॥
व्यपोहयतु कालुष्यं बुद्धेर्मे शुद्धिकृ च्छुचिः ॥२५१॥
सिद्धार्थः पूर्णकामो मां करोतु नित्यदासवै ॥२५२॥
देवोsसौ सिद्धसंकल्पः संकल्पो यस्य सिध्यति ॥२५३॥
फलं ददाति कर्तृभ्यः सिद्धिदः सर्वदा प्रभुः ॥२५४॥
प्रसन्नोsस्तु सदा सिद्धेः साधकः सिद्धिसाधनः ॥२५५॥
वाणाक्ष बाहुभिं र्वंदे माघवं सिद्धि साधनम् ॥२७॥२५५॥

वंदेहं भम सख्येया । सिद्धिसाधन करा दया ॥
असंख्येयः संख्या हीन । तिष्ठे अभेद परिपूर्ण ॥२४७॥
अमेयात्मा जगदीश्चर । वाणी मनां अगोचर ॥२४८॥
विशिष्ठः सदैव श्रेष्ठ । सर्व देवासी वरिष्ठ ॥२४९॥
शिष्टकृत् हातत्वतां । सर्व देवांछा शासिता ॥२५०॥
शुचिः संशुद्ध निर्मळ । नाशी भक्त हृदयमळ ॥२५१॥
सिद्धार्थः परिपूर्ण काम । भक्त काम कल्पद्रुम ॥२५२॥
सिद्धसंकल्पः श्रीहरिः । भक्त मनोरथ करी ॥२५३॥
सिद्धिदः कर्म ज्याचें जैसे । फळ देई तया तैसें ॥२५४॥
सिद्धिसाधनः साधक । मोक्षसिद्धि प्रदायक ॥२५५॥
माधव कृपेची पश्यंती । स्फुरे माधवाची स्फुर्ति ॥२७॥२५५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP