संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन २८

विष्णोर्नाम गीता - भजन २८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥२८॥ नागनेत्रं वृषाहिनम् ॥
वृषाही कथ्यसे धर्मान् भासय न्नखिलान् भुवि ॥२५६॥
गद्यते वृषभो यस्मात् काम कल्पतरू र्भवान् ॥२५७॥
विक्रामान्नुच्यते षिष्णु स्त्रिपादूर्ध्वं दिवं गतः ॥२५८॥
धर्माय पर्ववच्छक्ति र्वृषपर्वा s सि धारयन् ॥२५९॥
धर्मवर्ष्यु दरं यस्य कीर्तितो s सि वृषोदरः ॥२६०॥
वर्धनो वर्धयन्विश्वं ज्ञानं वर्धयमे गुरो ॥२६१॥
कथ्यसे वर्धमानश्च वर्धयन् विश्वमोजसा ॥२६२॥
विश्वात्मनास्थितो sपित्वं विविक्तः स्थितवान्पृथक् ॥२६३॥
श्रुतयो यन्निधीयन्ते गद्यते श्रुतिसागरः ॥२६४॥
वेदषट्बाहु भिर्वंदे गोविंदं श्रुति सागरम् ॥२८॥२६४॥

वृषाढी देवा साभिजिता । श्रुति सागरभो भगवंता ॥
वृषाही धर्म प्रकाशक । कर्म फलाचा दायक ॥२५६॥
वृषभः परिपूर्ण काम । भक्त काम कल्पद्रुम ॥२५७॥
विष्णुः पराक्रमी एक । कोटि ब्रम्हांड नायक ॥२५८॥
वृषपर्वा हा श्री हरि । धर्म शीडी उभाकरी ॥२५९॥
वृषोदरः प्रभु हरि । धर्म साठवी उदरी ॥२६०॥
वर्धनः स्वयं वृद्धकरी । ज्ञान स्फूर्ति चराचरी ॥२६१॥
वर्धमानः सुशोभित । सदा विश्व रूपीं स्थित ॥२६२॥
विविक्तः स्वयं सोवळा । विश्वां व्यापूनि वेगळा ॥२६३॥
श्रुतिसागरः प्रज्ञान । तवस्तवां श्रुत्यामौन ॥२६४॥
माधव कृपेची पश्यंती । स्फुरे गोविंदाची स्फूर्ति ॥२८॥२६४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP