संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८०

विष्णोर्नाम गीता - भजन ८०

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८०॥ शुन्याष्टं नौम्यमानिनम् ॥
अमानी त्वमसि प्रोक्तो sनहंभावा ज्जगत्प्रभो ॥७४७॥
उक्तोसि मानदो मानं द्यन्ददच्चा sसतां सताम् ॥७४८॥
सर्वे श्वरोस्त्यसौ मान्यो माननीयः सुरैरपि ॥७४९॥
लोकानामी श्वरत्वात्त्वं लोकस्वामी प्रकीर्तितः ॥७५०॥
त्रींन्लोकानात्मना बिभृन् कीर्तितो sसि त्रिलोकधृक् ॥७५१॥
सुमेधा गद्यसे त्वंहि मेधा ते शोभनायतः ॥७५२॥
उक्तस्त्वं मेधजो देव जायमानो ध्वरे प्रभुः ॥७५३॥
कृतार्थः कीर्तितो धन्यः पूर्ण कामः सदाशुचिः ॥७५४॥
मेधास्त्यवितथायस्य सत्यमेधा निगद्यते ॥७५५॥
धरणीं धारयन्नंशैः कीर्तितो sसि धराधरः ॥७५६॥
रस बाणाद्रिभिर्वंदे वामनं तं धराधरम् ॥८०॥७५६॥

अमानि नभवसु सुखदाया । धरा धरा न्या पदठायां ॥
अमानी अनहंकार । जया स्वानंदी विहार ॥७४७॥
मानदः संता मंगळ । दुष्ट जनां अमंगळ ॥७४८॥
मान्यः प्रभु सर्व देवा । होसी तूंच र्की केशवा ॥७४९॥
लोकस्वामी तूंच एक । कोटी ग्नह्मांड नायक ॥७५०॥
त्रिलोकधृक् श्री हरि । तिन्ही लोकां स्वयें धरी ॥७५१॥
सुमेधाः सुज्ञान घन । जया मेधा सुशोभन ॥७५२॥
मेधजः स्वानंद घन । नित्य सत्य निरंजन ॥७५३॥
धन्यः पूर्ण काम हरि । सदा शुचि निर्विकारी ॥७५४॥
सत्यमेधाः सत्यशील । नित्य सात्विक कोमल ॥७५५॥
धराधरः फणीवर । शेष शायी परात्पर ॥७५६॥
माधव कृपेची वैखरी । स्पुष्ट वामनासी करी ॥८०॥७५६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP