संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८९

विष्णोर्नाम गीता - भजन ८९

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८९॥ स्तुमों sकाष्टं सहस्रार्चिम् ॥
सहस्रार्चिः सएवत्वं यस्य भासा s खिलंजगत् ॥८२६॥
कीर्तितोसि सप्तजिह्वः सन्ति काल्यादयो s स्य वै ॥८२७॥
यत एधांसि ते सप्त सप्तैधाः संप्रकीर्तितः ॥८२८॥
वाहनान्यस्य सप्ताश्वा इत्युक्तः सप्तवाहनः ॥८२९॥
अमूर्ति र्धनताहीनः सूक्ष्मत्वात् त्वमगोचरः ॥८३०॥
पुण्यभू रनघो यस्य विद्यते नैव पातकम् ॥८३१॥
प्रमाणागोचरो sचिंत्यो sशक्यश्चिंतयितुंयतः ॥८३२॥
दुष्टानां त्वं भयं कुर्वन् भयकृ द्भक्तवत्सलः ॥८३३॥
सन्मार्ग वर्तिनां भ्रांतिं नाशना द्भयनाशनः ॥८३४॥
युगाग्नीभैरहं वंदे पुंश्रेष्ठं भय नाशनम् ॥८९॥८३४॥

नवगज सहस्रार्चिदेवा । भय नाशनप्रिय तवसेवा ॥
सहस्रार्चिः प्रभु तेजे । विश्व जग हे विराजे ॥८२६॥
सप्तजिह्वः काल्यादिक । जिव्हा तुह्मासी सप्तक ॥८२७॥
सप्तैधाः समिधा सात । जाळी विषयां त्वरित ॥८२८॥
सप्तवाहनः शाश्वत । सूर्यरथां प्रकाशित ॥८२९॥
अमूर्तिः स्वानंद ज्योति । नित्य निर्विकार स्थिति ॥८३०॥
अनघः पाप विहीन । शुद्ध सत्व निरंजन ॥८३१॥
अचिंत्यः प्रभु ईश्वर । वाणी मनां अगोचर ॥८३२॥
भयकृत् शत्रू दारिता । साधु संता संरक्षिता ॥८३३॥
भयनाशनः श्रीहरि । भव सिंधू पारकरी ॥८३४॥
माधव कृपेची वैखरी । स्पष्ट पुरुषोत्तमाकरी ॥८९॥८३४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP