संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५३

विष्णोर्नाम गीता - भजन ५३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५३॥ रामाक्षमुत्तरं वंदे ॥
उत्तरो sसि भवांबोधे भक्तानुत्तरयन् प्रभो ॥४९४॥
गवां गोपति रुक्तोसि पालक स्त्वं महीपतिः ॥४९५॥
जगत्पालः प्रभु गोंप्ता प्रोक्त स्त्वं सत्वमाश्रितः ॥४९६॥
ज्ञानेनैवतु गम्योsसि ज्ञानगम्यः प्रभुर्भवान् ॥४९७॥
कालेनापारीच्छिन्नत्वात् पुराणत्वं पुरातनः ॥४९८॥
शरीरभूतभृत् प्रोक्तो भूतानां भरणादसि ॥४९९॥
भोगात्त्वं गद्यसे भोक्ता घनामंदस्य हे प्रभो ॥५००॥
कपीनामीश्वरत्वेन कपींन्द्रो राघवः स्मृतः ॥५०१॥
दानाद्धि दक्षिणानांवै भूरि त्वं भूरिदक्षिणः ॥५०२॥
नेत्रशून्येषुभिर्वंदे तं विष्णुं भूरिदक्षिणम् ॥५३॥५०२॥

उत्तर रामाक्षं वंदे । भूरि दक्षिणं स्वानंदे ॥
उत्तरः संसार तारण । होय तुझेची चरण ॥४९४॥
गोपतिः सर्वेंद्रियगण । होय जयाचे स्वाधिन ॥४९५॥
गोप्ता विश्वजगत्पाळ । करी जगाचा सांभाळ ॥४९६॥
ज्ञानगम्यः स्वानुभूति । होय स्वानंद प्रतीति ॥४९७॥
पुरातनः सनातन । स्वयं विष्णु निरंजन ॥४९८॥
शरीरभूतभृत् ताता । विश्वजगा संरक्षिता ॥४९९॥
भोक्ता ब्रह्मानंद भोगी । सदा सुखी वीतरागी ॥५००॥
कपींद्रः कपीनायक । राम दाशरथी एक ॥५०१॥
भूरिदक्षिणः परेश्वर । ज्ञान दाता दानशूर ॥५०२॥
माधवकृपेची मध्यमा । चिंती विष्णु देव धामा ॥५३॥५०२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP