संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६

विष्णोर्नाम गीता - भजन ६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६॥  अप्रमेयंच *सूदनम् ॥
अप्रमेयोs स्यगम्यत्वात् प्रमाणानां त्वमीरितः ॥४६॥
इंद्रियेशो हृषी केशः साक्षी हर्षकरो रविः ॥४७॥
यस्य नाभौ पद्ममस्ति पद्मनाभोsसिकीर्तितः ॥४८॥
प्रभुत्वादमराणां वै भवानेवाsमरप्रभुः ॥४९॥
विश्वकर्मा त्वमेवासि कुर्वन्तिश्वक्रियां प्रभो ॥५०॥
त्वमेवासि मनु र्मंता प्रजेशोवा प्रजापतिः ॥५१॥
प्रलये त्वं प्रभु स्त्वष्टा संहर न्जगतां स्मृतः ॥५२॥
स्थुलानामपि यः स्थूलः स्थविष्टः संप्रकीर्तितः ॥५३॥
स्थिरत्वाच्च पुराणत्वात् त्वमेव स्थविरोध्रुवः ॥५४॥
तं स्थविरोध्रुवं वंदे वेदाक्षै र्मधुसूदनम् ॥६॥५४॥

अप्रमेय भो मधुसूदन । स्थविरोध्रुव हे सच्चिद्घन ॥
अप्रमेयः परात्पर । वाणी मना अगोचर ॥४६॥
हृषीकेशः स्वामी एक । सवा इंद्रिया प्रेरक ॥४७॥
पद्मनाभः पद्म नळीं । होय विश्वप्रसू कळी ॥४८॥
अमर प्रभु परेश्वर । देव देवाचा ईश्वर ॥४९॥
विश्वकर्मा देवराया । होय सर्व विश्वक्रिया ॥५०॥
मनुः श्रुतिं परायण । ध्यानीं उमटे नारायण ॥५१॥
त्वष्टा जग संहारिता । तिष्टे आपणची स्वता ॥५२॥
स्थविष्टः परमेश्वर । होय स्वये जगदाकार ॥५३॥
स्थविरो ध्रुवः सुस्थिर । नित्य अखंड निश्चल ॥५४॥
माधव कृपा मूक वाचा । परा मधुसूदना अवाचा ॥६॥५४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP