संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९०

विष्णोर्नाम गीता - भजन ९०

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९०॥ वंदे खांक मणुं सदा ॥
अणु स्त्वं मूर्तिशून्यो sसि ह्यचिंत्यः सूक्ष्म ईरितः ॥८३५॥
प्रभु र्वृहत् बृंहत्वात् त्वं बृहणत्वा च्च कथ्यसे ॥८३६॥
अस्थूलत्वात् कृशः प्रोक्तः सर्वगं त्वां नमाम्यहम् ॥८३७॥
विश्व रूपोस्यतः स्थूलो विश्वात्मत्वात् प्रकीर्तितः ॥८३८॥
त्रिगुणां स्त्वमधिष्ठाय गुणभृ द्विश्वकर्मसु ॥८३९॥
कीर्तितो s सि गुणानां त्व मभावा न्निर्गुणो भवान् ॥८४०॥
शब्दादि गुणहीनत्वा न्नवक्तुं शक्यसे महान् ॥८४१॥
अधृतः कीर्तितस्त्वंहि ध्रियसे नैव धारक ॥८४२॥
धारयन् स्वधृतः प्रोक्तः सर्वां ल्लोकान् स्वयं प्रभो ॥८४३॥
यस्यास्यान्निसृताः स्वास्यः श्रुतयो s सौ प्रकीर्तितः ॥८४४॥
वंशानां प्राग्भवंस्त्वंहि प्राग्वंशो s सि प्रकीर्तितः ॥८४५॥
पोषणात्त्वं प्रपंचस्य कथ्यसे वंशवर्धनः ॥८४६॥
अधोक्षजं रसाब्धीभै र्वंदेहं वंश वर्धनम् ॥९०॥८४६॥

शून्यांका अणु सुखदाता । वंश वर्धना प्रभु ताता ॥
अणुः सुसुक्ष्म अरूप । नित्य अमूर्त स्वरूप ॥८३५॥
बृहत् आकाशां अतीत । नित्य अच्युत अनंत ॥८३६॥
कृशः सूक्ष्म सर्वगत । जडीं चैतन्यीं शाश्वत ॥८३७॥
स्थूलः स्वात्मसुखी प्रभु । विश्व जगरूप विभू ॥८३८॥
गुणभृत् हा पूर्ण गुण । तिष्ठे सदैव निर्गुण ॥८३९॥
निर्गुणः प्रभु अगुण । शुद्ध सत्व निरंजन ॥८४०॥
महान् शब्द विरहित । देव अचिंत्य अनंत ॥८४१॥
अधृतः सर्व नियमी । तुह्मी धारकाचे स्वामी ॥८४२॥
स्वधृतः स्वयं शाश्वत । विश्व जगां प्रकाशित ॥८४३॥
स्वास्यः प्रभु शुभानन । मुख जयाचे निगम ॥८४४॥
प्राग्वंशः स्वयं शाश्वत । देव अनादि अनंत ॥८४५॥
वंशवर्धनः पोषक । नित्य प्रपंच वर्धक ॥८४६॥
माधव कृपेची मैखरी । स्पष्ठ अधोक्षजाकरी ॥९१॥८४६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP