संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १३

विष्णोर्नाम गीता - भजन १३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१३॥ रुद्रं संकर्षणं वंदे ॥
रुद्रो sसि संज्ञया त्वंहि, रोदना द्रावणादपि ॥११४॥
उक्तो बहुशिरा यस्य, सहस्रं शीर्षमंडलम् ॥११५॥
सृष्ठौ विभर्ण्य s तो बभ्रु र्लोकान् सर्वान् प्रजापतेः ॥११६॥
विश्वस्थ कारणं विष्णु र्विश्वयोनिः प्रकीर्तितः ॥११७॥
श्रवणीयानि नामानि, यत् शुचीनि शुचिश्रवाः ॥११८॥
अमृतः कथ्यसे यस्मा, द्धीनोसि मृत्युना सदा ॥११९॥
नित्य स्त्वं शाश्वतःस्थाणु, रचलः सुस्थिरो s पिच ॥१२०॥
आरोहो यद्वरो विष्णु, र्वरारोहो sसि कीर्तितः ॥१२१॥
महाज्ञानी महैश्वर्यः, प्रतापि त्वं महातपाः ॥१२२॥
तं महातपसं दृग्दृग्, रूपैः संकर्षणं स्तुमः ॥१३॥१२२॥

रुद्रा संकर्षणदेवा । महातपा द्या पदसेवा ॥
रुद्रः प्रभु संहारिता । साधुसंतां संरक्षिता ॥११४॥
बहुशिरा परमेश्वर । विश्वशीर्ष जगदीश्वर ॥११५॥
बभ्रुः सत्वगुणें भरी । विश्वजगां पाळणकरी ॥११६॥
विश्वयोनिः प्रतिष्ठान । विश्व जगांचे कारण ॥११७॥
शुचिश्रवाः प्रवित्रयश । प्रेमें गाऊं अहर्निश ॥११८॥
अमृतः प्रभु शाश्वत । भव तारक निश्चित ॥११९॥
शाश्वतस्थाणुः प्रकाश । नित्यनिश्चळ अविनाश ॥१२०॥
वरारोहः स्थान वर । होय सच्चित्सुख पर ॥१२१॥
महातपा महाज्ञानी । सर्व ऐश्वर्याची खाणी ॥१२२॥
माधवकृपा मुकवाचा । परा संकर्षणा अवाचा ॥१३॥१२२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP