संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन २६

विष्णोर्नाम गीता - भजन २६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥२६॥ सुप्रसादंच षड्भुजम् ॥
सुप्रसादः प्रभुस्त्वंहि प्रसादो यस्य शोभनः ॥२३६॥
त्वंहिदेवः प्रसन्नात्मा सत्वो पाधि तयास्थितः ॥२३७॥
विश्वस्य धारणात्त्वंहि विश्वधृग् गीयसे प्रभो ॥२३८॥
विश्वं पासि भुनक्षीति प्रोक्तोसि विश्वभुग् विभो ॥२३९॥
त्वं ब्रह्मादि स्वरूपेण विविधं भावयन् विभुः ॥२४०॥
सत्कर्ता सत्करोषीति दुरितंमे व्यपोहय ॥२४१॥
त्वमेव सत्कृतः प्रोक्तः पूजितै रपिपूजितः ॥२४२॥
साष्ट्यं संसाधयन् साधु र्न्याय वृत्ततयाsसिभोः ॥२४३॥
प्रोक्तोसि प्रलया शक्ति र्जन्हु र्जनान्हि संहरन् ॥२४४॥
अयनं यस्यनाराणि प्रभु र्नारायणो भवान् ॥२४५॥
जीवंयत्रं नयन्सम्य गात्मा सनातनो नरः ॥२४६॥
रसाब्धि बाहुभिर्वंदे, नरं नारायणं सदा ॥२६॥२४६॥

सुप्रसाद षद्भुजानरा । जीव सखातूं परात्परा ॥
सुप्रसादः प्रसन्न भूत । करी भक्तां मनोरथ ॥२३६॥
प्रसन्नात्मा तूं प्रेमळ । शांत स्वभाव निर्मळ ॥२३७॥
विश्वध्रृक् तूं श्री हरि । सत्वें स्धिश्वां धारण करी ॥२३८॥
विश्वभुग् विश्वपाळ । करी विश्वांचा सांभाळ ॥२३९॥
विभुः सर्व देवादिक । धरी स्वरूपें अनेक ॥२४०॥
सत्कर्ता हासत्व शीळ । तमनाशी अमंगळ ॥२४१॥
सत्कृतः पूज्य दैवत । होय अत्यन्त शोभित ॥२४२॥
साधुः शुचिन्याय शीळ । साध्य साधक केवळ ॥२४३॥
जन्हुः प्रभु प्रळय काळीं । विश्वजगां स्वये गिळी ॥२४४॥
नारायणः शुद्ध मूर्ती । स्फुरे अंतरीची स्फूर्ति ॥२४५॥
नरः सर्वाचा नियंता । विश्वजगां चालविता ॥२४६॥
माधव कृपेची पश्यंती । स्फुरे नारायण स्फूर्ति ॥२६॥२४६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP