संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथद्वादशाब्दोत्तरमवलोकनविधि:

व्रतोदयान - अथद्वादशाब्दोत्तरमवलोकनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ उभौस्त्रात्वादेशकालौसंकीर्त्य ममअमुकस्यावलोकनेविदेशगमनेनद्वादशवत्सरात्य
यसूचितसर्वारिष्टपरिहारद्वाराश्रीप० यथाविध्यवलोकनंकरिष्य इतिसंकल्प्य गणेशपूजांते
शिवालयेतीर्थेवागत्वादीपौप्रज्वाल्यपटांतर्हितौभूत्वाशिवस्योभयतउपविश्योभौशिवंसंपूज्यब्रा
ह्मणै:सहशांतिमंत्रपाठांते रत्नसहितेजलपूर्णेकांस्यपात्रेन्योन्यमवलोक्यशिवंनमेतां ॥
ततोब्राह्मणाभ्यांसदक्षिणेकांस्यपात्रेदत्त्वानेयभ्यश्चयथादक्षिणांदत्त्वापुनरुभौशिवंद्विजान् सूर्यंचनत्वा स्वगृहमागत्यपृथग्धोमंकुर्यतां ॥
चतेत्थं ॥ आचमनादिदेशकालस्मरणांतेमयाकृतामुकावलोकनविध्यंगभूतंहोमंकरिष्यइतिसं
कल्प्यस्थंडिलेपावकसंज्ञमग्निंप्रतिष्ठाप्यध्यात्वान्वादध्यात् ॥
चक्षुषीआज्येनेत्यंतेअग्निंवायुंसूर्यंप्रजापतिंचतिलै:प्रत्येकं २७ शेषेणस्विष्टकृतमित्याध्या
ज्यभागहोमांतेव्यस्तसमस्तव्याहृतिभिस्तिलान्हुत्वास्विष्टकृध्दोमादिशेषंसमाप्यशक्त्यावि
प्रान्संभोज्यबांधवै:सहभुंजीत ॥ इति द्वा० अवलोकनविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP