संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकूष्मांडीव्रतम्

व्रतोदयान - अथकूष्मांडीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्य आत्मन:सत्पुत्रप्राप्तिपूर्वकंअतुललक्ष्मीसुखाभिवृध्दिद्वाराश्रीब्रह्म
सावित्रीप्रीत्यर्थंकूष्मांडीव्रतोध्यापनंकरिष्ये ॥
ततोवृताचार्य:सर्वतोभद्रेहेमप्रतिमयो:ब्रह्मसावित्र्यौब्रह्मजज्ञानंप्रणोदेवीतिमंत्राभ्यांप्रतिष्ठाप्यपूजयेत् ॥
कूष्मांडीपूजनमंत्र: ॥ कूष्मांडयैकामदायिन्यैब्रह्माणयैतेनमोनम: ॥ नमोस्तुसुखदात्र्यैच
सावित्र्यैतेनमोनम: ॥
ब्रह्माणंसावित्रींच घृत १ तिल २ द्रव्याभ्यांप्रत्येकमष्टोत्तरशत १०८ संख्याकाहुतिभि:
ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥ कूष्मांडीदानमंत्र: ॥ कूष्मांडींबहुबीजाढयांवस्त्रालं
कारभूषितां ॥ दक्षिणाकलशोपेतांहैमकूष्मांडसंयुताम् ॥
सावित्रीब्रह्मसंप्रीत्यैगृहाणद्विजसत्तम ॥ सौभाग्यद्रव्ययुतवायनानिउपायनमितिमंत्रेणयथा
शक्तिदध्यात् ॥
तत:पीठंव्रतपूर्तयेगांचदत्त्वाब्राह्मणन्संतर्पयेदिति ॥ इति ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP