संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथपिठोरिव्रतम्

व्रतोदयान - अथपिठोरिव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:स्वकुलस्यचसंतत्यविच्छेदपूर्वकपुत्रपौत्रलक्ष्मीसुखाध्यभिवृ
ध्दयेसप्तवर्षावध्याचरितपिठोरीव्रतस्यसंपूर्णतासिध्द्यर्थंचतु:षष्टियोगिनीसप्तमातृकाप्रीत्य
र्थंतदुध्यापनाख्यंकर्मकरिष्ये ॥
वृताचार्य:सर्वतोभद्रेसप्तकलशेषुब्राह्यादिसप्तमातृ: ॥ ॐ जज्ञानंसप्तमातरोवेधामशासत
श्रिये ॥ अयंध्रुवोरयीणांचिकेतयत् ॥ इत्येननआवाह्यपूजयेत् ॥
तदुत्तरेकलशेचतु:षष्टियोगिनीरावाहयेत् ॥ प्रधानं ॥ सप्तमातृ:प्रत्येकं अष्टोत्तरशताज्याहु
तिभि:योगिनीर्बह्मादयश्चैकैकयाज्याहुत्या ॥
पीठदानमंत्र: ॥ सोपस्करंचकलशंगृहाणद्विजसत्तम ॥ प्रीयंतांमातरोमह्यंलोकानांस्थितिहे
तव: ॥ इतिपिठोरीव्रतम् ॥
--------------------------------------------------------------------------------------------------
१ चतु:षष्ठियोगिन्यस्तु - दिव्ययोगिनीं १ महायोगिनीं २ सिध्दयोगिनीं ३ गणेश्वरीं ४ प्रेताक्षी ५ डाकिनीं ६ कालीं ७ कालरात्रिं ८ निशाचरीं ९ झंकारीं १० रुद्रवेतालीं ११ ह्रींकारीं १२ भूतंडाबरीं १३ ऊर्ध्वकेशीं १४ विरुपाक्षीं १५ शुष्कांगीं १६ नरभोजनां १७ भराडीं १८ वीरभद्रां १९ धूम्राक्षीं २० कलहप्रियां २१ राक्षसीं २२ घोररक्ताक्षीं २३ विरुपां २४ भयंकरीं २५ भासुरीं २६ रौद्रवेतालीं २७ श्रीपर्णीं २८ त्रिपुरांतकां २९ भैरवीं ३० ध्वंसिनीं ३१ क्रोधिनीं ३२ दुर्मुखीं ३३ प्रेतवाहिनीं ३४ कंटुकीं ३५ त्राटकीं ३६ यमदूतीं ३७ करालीं ३८ खट्वांगीं ३९ दीर्घलंबोष्टीं ४० मालिनीं ४१ मंत्रयोगिनीं ४२ कालाग्निग्राहिणीं ४३ चक्रीं ४४ कंकालीं ४५ भुवनेश्वरीं ४६ स्फाराक्षी ४७ कार्मुकीं ४८ लौकिकीं ४९ काकदृष्टिं ५० भक्षिणीं ५१ अधोमुखीं ५२ प्रेरणीं ५३ व्याघ्रीं ५४ कंकणीं ५५ प्रेतभक्षिणीं ५६ वीरकौमारिकां ५७ चंडां ५८ वाराहीं ५९ मुंडधारिणीं ६० कामाक्षीं ६१ उड्डाणीं ६२ जालंधरां ६३ महालक्ष्मीं ६४ ॥ इति ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP