संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथसंकष्टचतुर्थीव्रतम्

व्रतोदयान - अथसंकष्टचतुर्थीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ मासपक्षाध्युल्ल्ख्य विध्याधनपुत्रारोग्यमुक्तिसंकटनाशकामेन स्त्रीभर्त्रादिकामनया
चाचरितसंकष्टचतुर्थीव्रतोध्यापनंकरिष्ये ॥
वृताचार्य:उक्तप्रकारेणसर्वतोभद्रस्थकलशेहैमंगणेशंप्रतिष्ठाप्यपूजयेत् ॥ अथध्यानम् ॥
लंबोदरंचतुर्बाहुंत्रिनेत्रंरक्तवर्णकम् ॥
नानारत्नै:सुवेषाढयंप्रसन्नास्यंविचिंतये ॥ आवाहनंगणेशायआसनंविघ्ननाशिने ॥
पाध्यंलंबोदरायेतिअर्घ्यंचंद्रार्धधारिणे ॥ विश्वप्रियायाचमनंस्नानंचब्रह्मचारिणे ॥
वस्त्रंचशूर्पकर्णायउपवीतंकुजायच ॥ चंदनंरुद्रपुत्रायपुष्पंचगुणशालिने ॥
विकटायेतिधूपंदीपंरुद्रप्रियानच ॥ नैवेध्यंविघ्ननाशायतांबूलंसिध्दिदायच ॥
तत:शूर्पपायसंपूर्णंरक्तवस्त्रेणवेष्टितं गणेशायनिवेदयेत् ॥ ततश्चंद्रायार्घ्यं ॥
तदानींपंचम्यांवाहोमंकुर्यात् ॥ प्रधानंगणपतिंगणानांत्वेतिमंत्रेणतद्गायत्र्यावादूर्वा १
रक्ताक्षत २ आज्य ३ मोदक ४ पायस ५ द्रव्यै: केवलमोदकैर्वा ॥
प्रतिद्रव्यंअष्टोत्तरसहस्त्रमष्टोत्तरशतमष्टाविंशतिर्वातत्संख्याकाहुतिभिर्यक्ष्ये ॥
ब्रह्मादिदेवताश्चैकैकयाज्याहुत्या एवंहोमंसमाप्य ॥ एकविंशतिब्राह्मणानेकविंशतिनाम
भि:वस्त्रादिनासंपूज्यपक्वान्नै:संतर्पयेत् ॥
गणंजय: गणपति: हेरंब: धरणीधर: महागणपति: यक्षेश्वर: क्षिप्रप्रसादन: अमोघसिध्दि:
अमृत: मंत्र: चिंतामणि: निधि: सुमंगल: बीजं आशापूरक: वरद: शिव: काश्यप: नंदन:
वाचांसिध्दि: ढौंढिविनायक: ॥
तत:आचार्यायशूर्पस्थैकविंशतिमोदकवायनंरक्तवस्त्रवेष्टितंदध्यात् ॥ मंत्र: ॥ विप्रवर्यनम
स्तुभ्यंमोदकान्वैददाम्यहं ॥ आपदुध्दरणार्थायगृहानद्विजसत्तम ॥ गणेशंप्रार्थयेत् ॥ अबुध्दमतिरिक्तंवाद्रव्यहीनंमयाकृतं ॥ तत्सर्वंपूर्णतांयातुविघ्नराजनमोस्तुते ॥ ततोगांसो
पस्करंपीठंचआचार्यादत्त्वाआशिषोगृहीत्वाइष्टजनै:सहभुंजीत ॥ इतिसंकष्टचतुर्थीव्रतम् ॥

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP