संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथ दशहरास्त्रोत्रंस्कांदे

व्रतोदयान - अथ दशहरास्त्रोत्रंस्कांदे

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ ब्रह्मोवाच ॥ नम:शिवायैअगंगायैशिवदायैनमोनम: ॥ नमस्तेरुद्ररुपि
ण्यैशांकर्यैतेनमोनम: ॥१॥
नमस्ते विश्वरुपिण्यैब्रह्ममूर्त्यैनमोनम: ॥ सर्वदेवस्वरुपिण्यैनमोभेषजमूर्तये ॥२॥
सर्वस्यसर्वव्याधीनांभिषक् श्रेष्ठयैनमोस्तुते ॥ स्थाणुजंगमसंभूतविषहंत्र्यैनमोनम: ॥३॥
भोगोपभोगदायिन्यैभोगवत्यैनमोनम: ॥ मंदाकिन्यैनमस्तेस्तुस्वर्गदायैनमोनम: ॥४॥
नमस्त्रैलोक्यभूषायैजगध्दात्र्यैनमोनम: ॥ नमस्त्रिशुक्लसंस्थायैतेजोवत्यैनमोनम: ॥५॥
नंदायैलिंगधारिण्यैनारायण्यैनमोनम: ॥ नमस्तेविश्वमुख्यायैरेवत्यैनमोनम: ॥६॥
बृहत्यैतेनमस्तेस्तुलोकधात्र्यैनमोनम: ॥ नमस्तेविश्वामित्रायैनंदिन्यैतेनमोनम: ॥७॥
पृथ्व्यैशिवामृतायैचसुवृषायैनमोनम: ॥ शांतायैचवसिष्ठायैवरदायैनमोनम: ॥८॥
उस्त्रायैशिवदोग्ध्र्यैचसंजीविन्यैनमोनम: ॥ ब्रहमिष्ठायैब्रह्मदायैदुरितघ्न्यैनमोनम: ॥९॥
प्रणतार्तिप्रभंजिन्यैजगन्मात्रेनमोस्तुते ॥ सर्वापत्प्रतिपक्षायैमंगलायैनमोनम: ॥१०॥
शरणागतीनार्तपरित्राणपरायणे ॥ सर्वस्यार्तिहरेदेविनारायणिनमोस्तुते ॥११॥
निर्लेपायैदुर्गहंत्र्यैदक्षायैतेनमोनम: ॥ परात्परतरेतुभ्यंनमस्तेमोक्षदेसदा ॥१२॥
गंगेममाग्रतोभूयागंगेमेदेविपृष्ठत: ॥ गंगेमेपार्श्वयोरेहित्वयिगंगेस्तुमेस्थिति: ॥१३॥
आदौत्वमध्येचांतेचसर्वतोगांगतेशिवे ॥ त्वमेवमूलप्रकृतिस्त्वंहिनारायण:पर: ॥१४॥
गंगेत्वंपरमात्माचशिवस्तुभ्यंनम:शिवे ॥१५॥
यइदंपठतिस्तोत्रंभक्त्यानित्यंनरोपिय:॥ श्रृणुयाच्छ्‍ध्दयायुक्त:कायवाक् चित्तसंभवै: ॥१६॥
दशधासंस्थितैर्दोषै:सर्वैरेवप्रमुच्यते ॥ सर्वान्कामानवाप्नोतिप्रेत्यब्रह्मणिलीयते ॥१७॥
ज्येष्ठेमासिसितेपक्षेदशमीहस्तसंयुता ॥ तस्यांदशम्यामेतच्चस्तोत्रंगंगाजलेस्थित: ॥१८॥
य:पठेद्दशकृत्वस्तुदरिद्रोवापिचाक्षम: ॥ सोपितत्फलमाप्नोतिगंगांसंपूज्ययत्नत: ॥१९॥
अदत्तानामुपादानंहिंसाचैवविधानत: ॥ परदारोपसेवाचकायिकंत्रिविधंस्मृतं ॥२०॥
पारुष्यमनृतंचैवशुन्यंचापिसर्वश: ॥ असंबध्दप्रलापश्चवाड्मयंस्याच्चतुर्विधं ॥२१॥
परद्रव्येष्वभिध्यानंमनसानिष्टचिंतनं ॥ वितथाभिनिवेशश्चमानसंत्रिविधंस्मृतं ॥२२॥
एतानिदशपापानिहरत्वंममजान्हवि ॥ दशपापहरायस्मात्तस्माद्दशहरास्मृता ॥२३॥
त्रयस्त्रिंशच्छतंपूर्वान्पितृनथपितामहान् ॥ उध्दरत्येवसंसारान्मंत्रेणानेनपूजिता ॥२४॥
नमोभगवत्यैदशपाहरायैगंगायैनारायण्यैरेवत्यैशिवायैदक्षायैअमृताविश्वरुपिण्यैनंदित्यैतेनमो
नम: ॥
सितमकरनिषण्णांशुभ्रवर्णांत्रिनेत्रांकरधृतकलशोध्यत्सोत्पलामत्यभीष्टां ॥ विधिहरिहर
रुपांसेंदुकोटीरजुष्टांकलितसितदुकूलांजान्हवींतांनमामि ॥२५॥
आदावादिपितामहस्यनिगमव्यापारपात्रेजलंपश्चात्पन्नगशायिनोभगवत:पादोदकंपावनं ॥
भूय:शंभुजटाविभूषणमनिर्जन्होर्महर्षेरियंकन्याकल्मषनाशिनीभगवतीभागीरथीदृश्यते ॥२६॥
गंगागंगेतियोब्रूयाध्योजनानांशतैरपि ॥ मुच्यतेसर्वपापेभ्योविष्णुलोकंसगच्छति ॥
इतिस्तोत्रेणस्तुत्वाहोमांतेप्रतिमोत्तरपूजांकृत्वाविसृज्यआचार्यायमूलमंत्रेणदध्यात् ॥
इतिदशहरागंगास्तोत्रम् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP