संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथग्रहणेपुरश्चरणविधि:

व्रतोदयान - अथग्रहणेपुरश्चरणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


N/Aश्री: ॥ स्पर्शकालात्पूर्वंस्नात्वाअमुकगोत्रोऽमुकशर्माहंराहुग्रस्तेदिवाकरेनिशाकरेवामुकदेवता
याअमुकमंत्रसिध्दिकामोग्रासादिमुक्तिपर्यंतममुकमंत्रस्यजपरुपंपुरश्चरणंकरिष्ये ॥
इतिसंकल्पंकृत्वाआसनबंधन्यासादिकंचस्पर्शात्पूर्वमेवविधायस्पर्शादिमोक्षपर्यंतंमूलमंत्रजपं
कुर्यात् ॥
तत:परदिनेस्नानादिनित्यकृत्यंविधायअमुकमंत्रस्यकृतैतग्द्रहणकालिकामुकसंख्याकपुरश्चरणजपसांगतार्थंतद्दशांशहोमतद्दशांशतर्पणतउद्दशांशब्राह्मणभोजनानिकरिष्येइतिसंकल्प्य होमादिकंतत्तच्चतुर्गुणद्विगुणान्यतरजपंवाकुर्यात् ॥
होमांतेतर्पणंतु मूलमंत्रमुच्चार्यतदंतेद्वितीयांमंत्रदेवतानामोच्चार्यअमुकांदेवतामहंतर्पयामि
नम: इतियवदियुक्तजलांजलिभिस्तर्पणंहोमदशांशेनकार्यं ॥
एवंनमोंतंमूलमंत्रमुक्त्वाअमुकांदेवतामभिषिंचाम्यनेनेत्युच्चार्यजलेनस्वमूर्ध्निअभिषिंचेदितिमार्जनंतर्पणदशांशेनकार्यं ॥
मार्जनदशांशेनब्राह्मणभोजनं ॥ एवंजपहोमतर्पणमार्जनविप्रभोजनात्मकपंचप्रकारंपुरश्च
रणं ॥
तर्पणाध्यसंभवेतत्तत्संख्याचतुर्गुणोजपएवकार्य: ॥ ग्रहणकालेचतत्प्रेरित:पुत्रादिरमुकशर्मणो
मुकगोत्रस्यामुकग्रहणस्पर्शस्नानजनितश्रेय:प्राप्त्यर्थंस्नानंकरिष्यइत्यादिसंकल्पपूर्वकंतदीय
स्नानदानादिकंकुर्यात् ॥
पुरश्चरणकुर्वभ्दिरपिगुरुपदिष्ट:स्वस्वेष्टदेवतामंत्रजपोगायत्रीजपश्चावश्यंग्रहणेकार्योन्यथा
मंत्रमालिन्यं ॥
अयंचग्रहणेपुरश्चरणप्रकारोग्रस्तोदयेग्रस्तास्तेचनसंभवति ॥
इतिधर्मसिंधूक्त:पुरश्चरणविधि: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP