संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथमेषदाननप्रयोग:

व्रतोदयान - अथमेषदाननप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ विधानपंक्तौ चंद्रानुकूल्यदिनेविधिज्ञानाहूयदेशकालौनिर्दिश्यामुकगोत्रस्यामुकशर्मणो
ममपूर्वोपार्जितदुरितपापोदर्कजन्यदोषत्रयकलुषितामयोत्पन्नामृत्युपरिहारार्थंतनुभृत्कर्मसाक्षि
विनंदनधर्मराजप्रीतिद्वाराक्षिप्रारोग्यावाप्तयेश्रीपरमे०
सपरिकरंमेषदानंकरिष्यइतिसंकल्प्यगणेशंसंपूज्य आचार्यंवृत्वाशुध्दाभिरभ्दिर्मेषंप्रक्षाल्य
ललाटेगोरोचनं श्रृंगयोर्गौरमृदं कंठेसिंदूरंघंटांच उदरे हरिद्रालेपनं कंठेचित्रवस्त्रं पृष्ठेरक्त
वस्त्रं श्रृंगयोर्हेम खुरेषुरौप्यं गंधजपाकुसुमादिरक्तमाल्यमालाभिरलंकृत्य तत्पुरतआहारर्थं
कोमलपल्लवान्निक्षिप्याग्नेय्यभिमुखंस्थापयेत् ॥
ततआचार्योमहीध्यौरित्यादिविधिनाकलशत्रयेकंवासंस्थाप्यतत्रअग्निंदूत्मित्यग्निं यमायसोम
मितियमं त्र्यंबकमितिमृत्युंचसंस्थाप्यआवाहनादिषोडषोपचारै:संपूज्य तत्पश्चादग्निंप्रतिष्ठा
प्यध्यात्वा ग्रहमंडलेग्रहानावाह्यसंपूज्यान्वादध्यात् ॥
ग्रहोत्कीर्तनांते प्रधानंअग्निंयमंमृत्युंचतत्तन्मंत्रेणप्रत्येकमष्टशतमष्टाविंशतिभिर्वाज्याहुति
भि:व्याहृतिभिस्तिलाज्याहुतिभि:शेषेणस्विष्टकृतमित्यादिहोमांतेहोमशेषंसमाप्य मेषंपूजयेत् ॥ यथा ॥ त्वंछागहव्यवाहस्यवाहनार्थंप्रकल्पित: ॥
हव्यवाहस्तुदेवानांमुखग्रेपकल्पितं ॥ तवपूजनतोदेवास्तुष्टा:सर्वेभवंतिहि ॥ अतस्त्वांपूज
यिष्यामिक्षिप्रारोग्यंप्रयच्छमे ॥
इतिमंत्रेणावाह्यगंधादिभि:संपूज्यांगपूजांकुर्यात् ॥ मेषायनम:पादौपूजयामि अग्निवाहनाय
जानुनीपु० उरणाय कटिंपू० छागाय उदरं० चंचलगीवाय कंठंपू० ऊर्णवते हृदयंपू० दीर्घकू
र्चाय मुखंपू० दृढशीर्ष्णे शिर:पू० शक्तिधराय सर्वांगंपूजयामि ॥ धूपादिशेषोपचारै: संपूज्य ॥ मेषपरितोदीप्त्सप्तधान्यानिचस्थापयेत् ॥
कर्ताप्राड्मुख:उदद्मुखंप्रतिग्रहीतारंपूजयेत् ॥ दानंत्र: ॥ विप्रेंद्रवेदवेदांगपवित्रकरुणाकर ॥
गृहाणमेषंसुदृढंसुंदरंस्वर्णभूषितं ॥ श्यामंसुनेत्रंसुमुखसंगै:संपूर्णविग्रहं ॥ हेमशृंगंरौप्यखुरं
कांस्यघंटासमन्वितं ॥
समंताद्दीपसंयुक्तंसप्तधान्यसमन्वितं ॥ सुसंभारवृतंरम्यंसालंकारंसदक्षिणं ॥ चित्रवस्त्रा
वृतंचाहंदास्येमृत्यूपशांतये ॥
कृशानुवाहनोमेषोमृत्युरुपेणसंस्थित: ॥ सर्वव्याधिहरोनित्यमत:शांतिंप्रयच्छमे ॥ विप्रायवेद
विदुषेइतिमंत्रेणसरत्नजलकर:स्तनाभिमध्यभागंस्पृष्ट्वाविप्रकरेर्पयेत् ॥ कर्तामूर्ध्निमेषंधृ
त्वादध्यात् ॥ मृत्युरुपंगृहाणेमंमेषंत्वंविप्रसत्तम ॥ मृत्यो:संत्राहिमांघोराग्दच्छत्वंयत्रकुत्रचित् ॥ इतिसमेषंद्विजंगमयेत् ॥ पथिचोदकंनिषिंचेत् ॥
मेषप्रतीग्रहीतृब्राह्मणमुखावलोकनंवर्जयेत् ॥ ततोयमतर्पणंकुर्यात् ॥ यमंतर्पयामि मृत्युं अंतकं वैवस्वतं कालं सर्वभूतक्षयं औदुंबरं दग्धं नीलं परमेष्ठिनं वृकोदरं चित्रं चित्रगुप्तंतर्पयामीतिसंतर्प्य रुपंरुपमितिमंत्रेणनिरीक्षितमाज्यंदत्त्वा शक्तौ गोभूतिलहिरण्या
ज्यवासोधान्यगुडरौप्यलवणेतिदशदानानिकार्याणि ॥
संभवेमृत्यौलोहदंडंदध्यात् ॥ यथाशक्तिदक्षिणामन्येभ्योदत्त्वाविप्रैर्वैदिकपौराणमंत्रै:स्थापित
कलशोदकेनाभिषिक्तोयजमानस्तेभ्य:श्रेय:संपाध्य देवताविसर्जनादिकृत्वाकर्मेश्वरार्पणंकुर्यात् ॥ इतिमेषदानप्रयोग:समाप्त: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP