संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथोदकशांतिप्रयोग:

व्रतोदयान - अथोदकशांतिप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ गोमयेनगोचर्ममात्रंचतुरस्त्रमुपलिप्यकर्ताशुचि:सुप्रक्षालितपाणिपादआ
चांतोदर्भेभूषपविश्यदूर्वादर्भांश्चधारयमाण:प्राणानायम्यदेशकालौसंकीर्त्यअस्माकमित्यादि०
श्रीषडंगसहितवेदपुरुषब्रह्मप्रीत्यर्थंममशरीरेउत्पन्नोत्पस्यमानकफवातपित्तोभ्दूतसमस्ताम
यानांजीवच्छरीराऽविरोधेन समूलनिवृत्तिपूर्वकक्षिप्रारोग्यावाप्त्यर्थ ममजन्मलग्नजन्मराशि
भ्यांसकाशादनिष्टस्थानस्थितरव्यादिग्रहजनितजनिष्यमाणसकलपीडापरिहारार्थंममगृहे
अशुचित्वदिदोषपरिहार्थंवा क्षेमायु:सिध्यर्थंवाएकाहपक्षमाश्रित्यबौधायनोक्तांउदकशांतिंक
रिष्ये ॥
तत्रादौनिर्विघ्नतासिध्यर्थंमहागणपतिपूजनंपंचवाक्यै:पुण्याहवाचनंआचार्यादिवरणंचकरिष्ये ॥ गणपतिंसंपूज्यआचार्यवरणंकुर्यात् ॥ अस्यामुदकशांतौपूर्वस्यांदिशिविहितसूक्तजपकर्ता
रंत्वांवृणे एवंदक्षिणस्यांपश्चिमायांउत्तरस्यांचेति ॥
तत:पंचप्रस्थसिकताभि:शुध्दाभिररत्निमात्रंचतुरस्त्रंस्थंडिलंकृत्वासुवर्णव्रीहिदर्भानंगुष्ठेनमहा
नाम्न्याचोपसंगृह्य ॥
ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमत:सुरुचोवेनआव: ॥ सबुध्नियाउपमाअस्यविष्ठा:सत
श्चयोनिमसतश्चविव: ॥
इतिप्राचीसंततांलेखां तस्यादक्षिणत: ॐनाकेसुपर्णमुपयत्पतंतहृदावेनंतोअभ्यचक्षतत्वा ॥ हिरण्यपक्षंवरुणस्यदूतंयमस्ययोनौशकुनंभुरण्युं ॥ इतितथैवलेखांविलिख्यतस्याउत्तरत:
ॐ आप्यायस्वसमेतुतेविश्वत:सोमवृष्णियं ॥ भवाजाजस्यसंगथे ॥ इतितथैवलेखांविलि
ख्यस्थंडिलमध्येदक्षिणामारभ्योदीचींसंततांलेखां ॐ योरुद्रोअग्नौयोअप्सुयओषधीषुयोरुद्रो
विश्वाभुवनाविवेशस्तस्मैरुद्रायनमोअस्तु ॥ इतिविलिख्यतस्या:पश्चिमत: ॐ इदंविष्णुर्वि
चक्रमेत्रेधानिदधेपदं ॥
समूढमस्यपासुरे ॥ इतितथैवलेखांविलिख्यमध्याया:पूर्वत: ॐ इंद्रंविश्वाअवीवृधन्त्समुद्र
व्यचसंगिर: ॥
रथीतमरथीनांवाजानासत्पतिंपतिं ॥ इतितथैवलेखांविलिख्यलेखासाधनंगृहीत्वा ॐ भूर्भुव:
सुव: देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यामाददे ॥ इत्युत्तरतोनिरस्यापउप
स्पृश्यगंधोदकेनाभ्युक्ष्यपुष्पै:फलैश्वावकीर्य स्थंडिलादुत्तरत:प्रागग्रान्दर्भानास्तीर्य तेषुप्रोक्ष
णींसूत्रवेष्टितमुदकुंभंचासाध्यप्रोक्षणीमुत्तानांकृत्वातस्यामुदगग्रंपवित्रंनिधायोदमासिच्यता
भिरेवाभ्दिएवाप:प्रोक्षतित्रि: ॐ प्रोक्षिता:स्थ ॥३॥
उदकुंभमुत्तानंकृत्वा त्रि:प्रोक्ष्य धूपयति ॐ ब्रह्मजज्ञानमितिमंत्रेणस्थंडिलेनिधायस्थंडिलंप
रिस्तृणीयात् ॥
ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यांपरिस्तृणामिइतिषोडशदर्भैरुदगग्रै:
पुरस्तात्परिस्तृणाति ॥
ॐ भूर्भुव:सुव:इतिदक्षिणत:प्रागग्रै:सप्तदशबि: ॥ ॐ उद्वयंतमस्परिपश्यंतोज्योतिरुत्तरं ॥ देवंदेवत्रासूर्यमगन्मज्योतिरुत्तमंइतिपश्चादुदगग्रैरष्टादशभि: ॥
ॐ अग्रआयाहिवीतयेगृणानोहव्यदातये ॥ निहोतासत्सिबर्हिर्षि ॥ इत्युत्तरत:प्रागग्रै:सप्तद
शभि:परिस्तीर्य कुंभेतिर:पवित्रमपआनयन्पजति ॐ आपोवइदसर्वंविश्वाभूतान्याप:प्राणा
वाआप:पशवआपोन्नमापोमृतमाप:सम्राडापोविराडाप:स्वराडापश्च्छंदास्यापोज्योतीष्यापोयजूष्याप:सत्यमाप:सर्वादेवताआपोभूर्भुव:सुवरापओम् ॥
ॐ अप:प्रणयति ॥ श्रध्दावाआप: ॥ श्रध्दामेवारम्यप्रणीयप्रचरति ॥ अप:प्रणयति ॥ यज्ञोवाआप: ॥ यज्ञमेवारभ्यप्रणीयप्रचरति ॥ अप:प्रणयति ॥ वज्रोवाआप: ॥ वज्रमेव
भ्रातृव्येभ्य:प्रहृत्यप्रणीयप्रचरति ॥ अप:प्रणयति ॥ आपोवैरक्षोध्नी: ॥ रक्षसामपहत्यै ॥
अप:प्रणयति ॥ आपोवेदेवानांप्रियंधाम ॥ देवानामेवप्रियंधामप्रणीयप्रचरति ॥ अप:प्रण
यति ॥ आपोवैसर्वादेवता: ॥ देवताएवारभ्यप्रणीयप्रचरति ॥ आपोवैशांता:शांताभिरेवास्य
शुचशमयति ॥
तत:कुंभे ॐ भूर्भुव:सुव:इतियवाक्षततंडुलानोप्यषडंगसहितवेदब्रह्मणेनमइतिषोडशोपचारै:
संपूज्यपिताविराजेतिमंत्रपुष्पंसमर्प्य दूर्वादर्भै:प्रच्छाध्य ॥
चतुरोब्राह्मणान् प्रतिदिशमासनेषूपवेश्य ॐ शंनोदेवीरभिष्टयइतिब्रह्मपात्रमभिमृशेत् ॥
ब्राह्मणा:ब्रह्मपात्रमन्वारभ्यजपंति ॥ ॐ तत्सवितुर्वरेण्यमित्येतांपच्छोर्धर्चश:सर्वांगायत्रीं ॥ तत: ॥ ॐ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजं ॥ होतारंरत्नधातमं ॥
इषेत्वोर्जेत्वावायवस्थोपायवस्थदेवोव:सविताप्रार्पयतुश्रेष्ठतमायकर्मणे ॥ अग्नआयाहिवित
येगृणानोहव्यदातये ॥ निहोतासत्सिबर्हिषि ॥ शंनोदेवीरभिष्टय आपोभवंतुपीतये ॥
शंयोरभिस्त्रवंतुन: ॥ इतिजपित्वावक्ष्यमाणान्मंत्रान्जपेयु: ॥ राक्षोघ्नं ॥ कृणुष्वपाज: प्रसितिंनपृथ्वींयाहिराजेवामवाइभेन ॥ तृष्वीमनुप्रसितिंद्रूणानोस्तासिविध्यरक्षसस्तपिष्ठै: ॥ तवभ्रमासआशुयापतंत्यनुस्पृशधृषताशोशुचान: ॥
तपूष्यग्नेजुह्वापतंगानसंदितोविसृजविष्वगुल्का: ॥ प्रतिस्पशोविसृजतूर्णितमोभवापायुर्वि
शोअस्याअदब्ध: ॥
योनोदूरेअघशसोयोअंत्यग्नेमाकिष्टेव्यथिरादधर्षीत् ॥ उदग्नेतिष्ठप्रत्यातनुष्वन्यमित्राओष
तात्तिग्महेते ॥ योनोअरातिसमिधानचक्रेनीचातंधक्ष्यतसंनशुष्कं ॥
ऊर्ध्वोभवप्रतिविध्याध्यस्मदाविष्कृणुष्वदैव्यान्यग्ने ॥ अवस्थिरातनुहियातुजुनां जामिम
जामिंप्रमृणीहिशत्रून् ॥१॥
सतेजानातिसुमतिंयविष्ठयईवतेब्रह्मणेगातुमैरत् ॥ विश्वान्यस्मैसुदिनानिरायोध्युम्नान्य
र्योविदुरोअभिध्यौत् ॥ सेदग्नेअस्तुसुभग:सुदानुर्यस्त्वानित्येनहविषाय उक्थै: ॥
पिप्रीषतिस्वआयुषिदुरोणेविश्वेदस्मैसुदिनासासदिष्टि: ॥ अर्चामितेसुमतिंघोष्यर्वाक् संतेवा
वाताजरतामियंगी: ॥ स्वश्वास्त्वासुरथामर्जयेमास्मेक्षत्राणिधारयेरनुध्यन् ॥
इहत्वाभूर्याचरेदुपत्मन्दोषावस्तर्दीदिवासमनुध्यन् ॥ क्रीडंतस्त्वासुमनस:सपेमाभिध्युम्ना
तस्थिवासोजनानां ॥ यस्त्वास्वश्व:सुहिरण्योअग्न उपयातिवसुमतारथेन ॥
तस्यत्राताभवसितस्यसखायस्त आतिथ्यमानुषग्जुजोषत् ॥२॥
महोरुजामिबंधुतावचोभिस्तन्मापितुर्गोतमादन्वियाय ॥ त्वंनोअस्यवचसश्चिकिध्दिहोतर्य
विष्ठसुक्रतोदमूना: ॥
अस्वप्नजस्तरणय:सुशेवाअतंद्रासोवृकाअश्रमिष्ठा: ॥ तेपायव:सध्रियंचोनिषध्याग्नेतवन:
पांत्वमूर ॥ येपायवोमामतेयंतअग्नेपश्यंतोअंधंदुरितादरक्षन् ॥
ररक्षतान्त्सुकृतोविश्ववेदादिप्संतइद्रिपवोनाहदेभु: ॥ त्वयावयसधन्यस्त्वोतास्तवप्रणीत्य
श्यामवाजान् ॥ उभाशसासूदयसत्यतातेनुष्ठुयाकृणुह्यह्रयाण ॥
अयातेअग्नेसमिधाविधेमप्रतिस्तोमशस्यमानंगृभाय ॥ दहाशसोरक्षस:पाह्यस्मान्द्रुहोनिदो
मित्रमहोअवध्यात् ॥३॥१॥
रक्षोहणंवाजिनमाजिघर्मिमित्रंप्रथिष्ठमुपयामिशर्म ॥ शिशानोअग्नि:ऋतुभि:समिध्द:सनो
दिवासरिष:पातुनक्तं ॥ विज्योतिषाबृहताभात्यग्निराविर्विश्वानिकृणुतेमहित्वा ॥
प्रादेवीर्माया:सहतेदुरेवा:शिशीतेश्रृंगेरक्षसेविनिक्षे ॥ उतस्वानासोदिविषंत्वग्नेस्तिग्मायुधरक्ष
सेहंतवाउ ॥ इंद्रंवोविश्वतस्परिहवामहेजनेभ्य: ॥ अस्माकमस्तुकेवल: ॥
इंद्रंनरोनेमधिताहवंतेयत्पार्यायुनजतेधियस्ता: ॥ शूरोनृषाताशवसश्चकानआगोमतिव्रजेभ
जात्वंन: ॥ इंद्रियाणिशतक्रतोयातेजनेषुपंचसु ॥ इंद्रतानितआवृणे  ॥
अनुतेदायिमहइंद्रियायसत्रातेविश्वमनुवृत्रहत्ये ॥ अनुक्षत्रमनुसहोयजत्रेंद्रदेवेभिरनुतेनृषह्ये ॥ आयस्मिन्त्सप्तवासवास्तिष्ठंतिस्वारुहोयथा ॥ ऋषिर्ददीर्घश्रुत्तमइंद्रस्यघर्मोअतिथि: ॥
आमासुपक्वमैरयासूर्यरोहयोदिवि ॥ घर्मंनसामन्तपतासुवृक्तिभिर्जुष्टंगिर्वणसेगिर: ॥
इंदुमिद्गाथिनोबृहदिंद्रमर्केभिरर्किण: ॥ इंदंवाणीरनूषत ॥ गायंतित्वागायत्रिणोर्चत्यर्कम
र्किण: ॥
ब्रह्माणस्त्वाशक्रतवुद्वशमिवयेमिरे ॥ अहोमुचेप्रभरेमामनीषामोषिष्ठदाग्नेसुमतिंगृणाना: ॥ इदमिंद्रप्रतिहव्यंगृभायसत्या:संतुयजमानस्यकामा: ॥ विवेषयन्मधिषणाजजानस्तवैपुरा
पार्यादिंद्रमह्न: ॥ अहसोयत्रपीपरध्यथानोनावेवयांतमुभयेहवंते ॥ प्रसम्राजंप्रथममध्वराणा
महोमुचंवृषभंयज्ञियानां ॥ अपांनपातमश्विनाहयंतमस्मिन्नरइंद्रियंधत्तमोज: ॥
विनइंद्रमृधोजहिनीचायच्छपृतन्यत: ॥ अधस्पदंतर्मीकृधियोअस्माअभिदासति ॥ इंद्रक्षत्र
मभिवाममोजोजायथावृषभचर्षणीनां ॥ अपानुदोजनममित्रयंतमुरुंदेवेभ्योअकृणोरुलोकं ॥
मृगोनभीम:कुचरोगिरिष्ठा:परावतआजगामापरस्या: ॥
सृकसशायपविर्मिद्रतिग्मंविशत्रून्ताढिविमृधोनुदस्व ॥ विशत्रून्विमृधोनुदविवृत्रस्यहनूरुज ॥ विमन्युमिंद्रभामितोमित्रस्याभिदासत: ॥ त्रातारमिंद्रमवितारमिंद्रहवेहवेसुहवशूरमिंद्रं ॥
हुवेनुशक्रंपुरुहुतमिंद्रस्वस्तिनोमघवाधात्विंद्र: ॥
मातेअस्यासहसावन्परिष्टावघायभूमहरिव:परादै ॥ त्रायस्वनोवृकेभिर्वरुथैस्तवप्रियास:सूरि
षुस्याम ॥ अनवस्तेरथमश्वायतक्षन्त्वष्टावज्रंपुरुहूतध्युमंतं ॥
ब्रह्माणइंद्रंमहयंतोअकैंरवर्धयन्नहयेहंतवाउ ॥ वृष्णेयत्तेवृषणोअर्कमर्चानिंद्रग्रावाणोअदिति:
सजोषा: ॥ अनश्वासोयेपवयोरथाइंद्रेषिताअभ्यवर्तंतदस्यून् ॥२॥
यतइंद्रभयामहेततोनोअभयंकृधि ॥ मघवन्छग्धितन्नऊतयेविद्विषोमृधोजहि ॥
स्वस्तिदाविशस्पतिवृत्रहाविमृधोवशी ॥ वृषेंद्र:पुरएतुन:स्वस्तिदाअभयंकर: ॥
महाइंद्रोवज्रबाहु:षोडशीशर्मयच्छतु ॥ स्वस्तिनोमघवाकरोतुहंतुपाप्मानंयोस्मान्द्वेष्टि ॥ सजोषाइंद्रसगणोमरुभ्दि:सोमंपिबवृत्रहन्छूरविद्वान ॥
जहिशत्रूरपमृधोनुदस्वाथाभयंकृणुहिविश्वतोन: ॥३॥
येदेवा:पुर:सदोग्निनेत्रारक्षोहणस्तेन:पांतुतेनोवंतुतेभ्योनमस्तेभ्य:स्वाहा ॥ येदेवादक्षिणस
दोयमनेत्रारक्षोहणस्तेन:पांतुतेनोवंतुतेभ्योनमस्तेभ्य:स्वाहा ॥
येदेवा:पश्चात्सद:सवितृनेत्रारक्षोहणस्तेन:पांतुतेनोवंतुतेभ्योनमस्तेभ्य:स्वाहा ॥ येदेवाउत्तर
सदोवरुणनेत्रारक्षोहणस्तेन:पांतुतेनोवंतुतेभ्योनमस्तेभ्य:स्वाहा ॥
सवित्रेरक्षोघ्नेस्वाहा ॥ वरुणायरक्षोघ्नेस्वाहा ॥ बृहस्पतयेदुवस्वतेरक्षोघ्नेस्वाहा ॥
अग्निरायुष्मान्सवनस्पतिभिरायुष्मान्तेनत्वायुषायुष्मंतंकरोमि ॥ सोमआयुष्मान्सओषधी
भिरायुष्मान्तेनत्वायुषायुष्मंतंकरोमि ॥
यज्ञआयुष्मान्त्सदक्षिणाभिरायुष्मान्तेनत्वायुषायुष्मंतंकरोमि ॥ ब्रह्मायुष्मत्तद्ब्राह्मणैरायु
ष्मत्तेनत्वायुषायुष्मंतंकरोमि ॥
देवाआयुष्मंतस्तेमृतेनायुष्मंतस्तेनत्वायुषायुष्मंतंकरोमि ॥४॥
यावामिंद्रावरुणायतव्यातनूस्तयेममहसोमुंचतं ॥ यावामिंद्रावरुणासहस्यातनूस्तयममहसो
मुंचतं ॥
यावामिंद्रावरुणारक्षस्यातनूस्तयेममहसोमुंचतं ॥ यावामिंद्रावरुणाजातेजस्यातनूस्तयेमम
हसोमुंचतं ॥
योवामिंद्रावरुणावग्नौस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणाद्विपात्सुपशुषस्नामस्तंवा
मेतेनावयजे ॥
योवामिंद्रायवरुणाचतुष्पात्सुपशुषस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणागोष्ठेस्त्रामस्तं
वामेतेनावयजे ॥ योवामिंद्रावरुणागृहेषुस्त्रामस्तंवामेतेनावयजे ॥
योवामिंद्रावरुणाप्सुस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणौषधीस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणावनस्पतिषुस्त्रामस्तंवामेतेनावयजे ॥
अग्नेयशश्विन्यशसेममर्पयेंद्रावतीमपचितीमिहावह ॥ अयंमूर्धापरमेष्ठीसुवर्चा:समानानामु
त्तमश्लोकोअस्तु ॥
भद्रंपश्यंतउपसेदुरग्रेतपोदीक्षामृषय:सुवर्विद: ॥ तत:क्षत्रंबलमोजश्चजातंतदस्मैदेवाअभिसंन
मंतु ॥ धाताविधातापरमोतसंदृक् प्रजापति:परमेष्ठीविराजा ॥
स्तोमाश्छंदासिनिविदोमआहुरेतस्मैराष्ट्रमभिसन्नमाम ॥ अभ्यावर्तध्वमुपमेतसाकमय
शास्ताधिपतिर्वोअस्तु ॥ अस्यविज्ञानमनुसरभध्वमिमंपश्चादनुजीवाथसर्वे ॥५॥
ऋताषाडृतधामग्निर्गंधर्वस्तस्यौषधयोप्सरसऊर्जोनामसइदंब्रह्मक्षत्रंपातुताइदंब्रह्मक्षत्रंपांतु
तस्मैस्वाहाताभ्य:स्वाहास हितोविश्वसामासूर्योगंधर्वस्तस्यमरीचयोप्सरसआयुव:सुषुम्न:सू
र्यरश्मिश्चंद्रमागंधर्वस्तस्यनक्षत्राणाण्यप्सरसोबेकुरयोभुज्यु:सुपर्णोयज्ञोगंधर्वस्तस्यदक्षिणा
अप्सरस:स्तवा:प्रजापतिर्विश्वकर्मामनोगंधर्वस्तस्यर्क्सामान्यप्सरसोवन्हयइषिरोविश्वव्यचा
वातोगंधर्वस्तस्यापोप्सरसोमुदाभुवनस्यपतेयस्यउपरिगृहाइहच ॥
सनोरास्वाज्यानिरायस्पोषसुवीर्यसंवत्सरीणास्वस्तिं ॥ परमेष्ठयधिंपतिर्मृत्युर्गंधर्वस्तस्य
विश्वमप्सरसोभुव:सुक्षिति:सुभूतिर्भद्रकृत्सुवर्वान् पर्जन्योगंधर्वस्तस्यविध्युतोप्सरसोरुचोदूरे
हेतिरमृडयोमृत्युर्गंधर्वस्तस्यप्रजाअप्सरसोभीरुवश्चारु:कृपणकाशीकामोगंधर्वस्तस्याधयोप्स
रस:शोचयंतीन्रामसइदंब्रह्मक्षत्रंपातुताइदंब्रह्मक्षत्रंपांतुतसमिस्वाहाताभ्य:स्वाहासनोभुवनस्यपतेयस्यतउपरिगृहाइहच ॥
उरुब्रह्मणेस्मैक्षत्रायमहिशर्मयच्छ ॥ नमोअस्तुसर्पेभ्योयेकेचपृथिवीमनु ॥ येअंतरिक्षेयेदि
वितेभ्योनम: ॥ येदोरोचनेदिवोयेवासूर्यस्यरश्मिषु ॥ येषामप्सुसद:कृतंतेभ्य:सर्पेभ्योनम: ॥ याइषवोयातुधानानांयेवायनस्पतीरनु ॥ येवावटेषुशेरतेतेभ्य:सर्पेभ्योनम: ॥
अयंपुरोहरिकेश:सूर्यरश्मिस्तस्यरथगृत्सश्चरथौजाश्चसेनानिग्रामण्यौपुंजिकस्थलाचाकृतस्थ
लाचाप्सरसौयातुधानाहेतीरक्षासिप्रहेतिस्तेभ्योनमस्तेनोमृदयंतुतेयंद्विष्मोयश्चनोद्वेष्टितं
वोजंभेदधामि ॥
अयंदक्षिणविश्वकर्मातस्यरथस्वनश्चरथेचित्रश्चसेनानिग्रामण्यौमेनकाचसहजन्याचाप्सरसौ
दंक्ष्णव:पशवोहेति:पौरुषेयोवध:प्रहेतिस्तेभ्योनमस्तेनोमृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवो
जंभेदधामि ॥
अयंपश्चाद्विश्वव्यचास्तस्यरथप्रोतश्चासमरथश्चसेनानिग्रामण्यौप्रम्लोचंतीचानुम्लोचंती
चाप्सरसौसर्पाहेतिर्व्याघ्रा:प्रहेतिस्तेभ्योनमस्तेनोमृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेद
धामि ॥
अयमुत्तरात्संयद्वसुस्तस्यसेनजिच्चसुषेणश्चसेनानिग्रामण्यौविश्वाचीचघृताचीचाप्सरसावा
पोहेतिर्वात:प्रहेतिस्तेभ्योनमस्तेनोम्रृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥
अयमुपर्यर्वाग्वसुस्तस्यतार्क्ष्यश्चारिष्टनेमिश्चसेनानिग्रामण्यावुर्वशीचपूर्वचित्तिश्चाप्सरसौ
विध्युध्देतिरवस्फूर्जन्प्रहेतिस्तेभ्योनमस्तेनोमृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥ आशु:शिशानोवृषभोनयुध्मोघनाघन:क्षोभणश्चर्षणीनां ॥ संक्रंदनोनिमिषएकवीर:
शतसेनाअजयत्साकमिंद्र: ॥
संक्रंदनेनानिमिषेणजिष्णुनायुत्कारेणदुश्च्यवनेनधृष्णुना ॥ तद्रिंद्रेणजयततत्सहध्वंयुधो
नरइषुहस्तेनवृष्णा ॥
सइषुहस्तै:सनिषंगिभिर्वशीसस्त्रष्टासयुधइंद्रोगणेनं ॥ ससृष्टजित्सोमपावाहुशर्ध्य़ूर्ध्वधन्वा
प्रतिहिताभिरस्ता ॥
बृहस्यतेपरिदीयारथेनरक्षोहामित्राअपबाधमान: ॥ प्रभंजन्त्सेना:प्रमृणोयुधाजयन्नस्माकमे
ध्यवितारथानां ॥
गोत्रभिदंगोविदंवज्रबाहुंजयंतमज्मप्रमृणंतमोजसा ॥ इमसजाताअनुवीरयध्वमिंद्रसखायोनु
सरभध्वं ॥
बलविज्ञाय:स्थविर:प्रवीर:सहस्वान्वाजीसहमानउग्र: ॥ अभिवीरोअभिसत्वसहोजाजैत्रमिंद्र
रथमातिष्ठगोवित् ॥
अभिगोत्राणिसहसागाहमानोदायोवीर:शतमन्युरिंद्र: ॥ दुश्च्यवन:पृतनाषाडयुध्योस्माकसे
नाअवतुप्रयुत्सु ॥
इंद्रआसांनेताबृहस्पतिर्दक्षिणायज्ञ:पुरएतुसोम: ॥ देवसेनानामभिभंजतीनांजयंतीनांमरुतोयं
त्वग्रे ॥
इंद्रस्यवृष्णोवरूणस्यराज्ञआदित्यानांमरुताशर्धउग्रं ॥ महामनसांभुवनच्यवानांघोषोदेवानां
जयतामुदस्थात् ॥
अस्माकमिंद्र:समृतेषुध्वजेष्वस्माकंयाइषवस्ताजयंतु ॥ अस्माकंवीराउत्तरेभवंत्वस्मानुदेवा
अवताहवेषु ॥
उध्दर्षयमघवन्नायुधान्युत्सत्वनांमामकानांमहासि ॥ उद्वृत्रहन्वाजिनांवाजिनान्युद्रथानां
जयतोमेतुघोष: ॥
उपप्रेतजयतानर:स्थिराव:संतुबाहव: ॥ इंद्रोव:शर्मयच्छत्वनाधृष्यायथासथ ॥
अवसृष्टापरापतशरव्येब्रह्मसशिता ॥ गच्छामित्रान्प्रविशमैषांकंचनोच्छिष: ॥
मर्माणितेवर्मभिश्छादयामिसोमस्त्वाराजामृतेनाभिवस्तां ॥ उरोर्वरीयोवरिवस्ते अस्तुजयंतं
त्वामनुमदंतुदेवा: ॥
यत्रबाणा:संपतंतिकुमाराविशिखाइव ॥ इंद्रोनस्तत्रहाविश्वाहाशर्मयच्छतु ॥ शंचमेमयश्चमे
प्रियंचमेनुकामश्चमेकामश्चमेसौमनसश्चमेभद्रंचमेश्रेयश्चमेवस्यश्चमेयशश्चमेभगश्चमेद्रविणंचमेयंतचमेधर्ताचमेक्षेमश्चमेधृतिश्चमेविश्वंचमेमहश्चमेसंविच्चमेज्ञात्रंचमेसूश्चमेप्रसूश्चमेसीरंचमेलयश्चमऋतंचमेमृतंचमेयक्ष्मंचमेनामयच्चमेजीवातुश्चमेदीर्घायुत्वंचमेनमित्रंचमे
भयंचमेसुगंचमेशयनंचमेसुषाचमेसुदिनंचमे ॥
ममाग्रेवर्चोविहवेष्वस्तुवयंत्वेंधानास्तनुवंपुषेम ॥ मह्यंनमंतांप्रदिशश्चतस्त्रस्त्वयाध्यक्षेण
पृतनाजयेम ॥
ममदेवाविहवेसंतुसर्वइंद्रावंतोमरुतोविष्णुरग्नि: ॥ ममांतरिक्षमुरुगोपमस्तुमह्यंवात:पवतां
कामेअस्मिन् ॥
मयिदेवाद्रविणमायजंतांमय्याशीरस्तुमयिदेवहूति: ॥ दैव्याहोतारावनिषंतपूर्वेरिष्टा:स्यामत
नुवासुवीरा: ॥
मह्यजंतुममयानिहव्याकूति:सत्यामनसोमेअस्तु ॥ एनोमानिगांकतमच्चनाहंविश्वेदेवासो
अधिवोचतामे ॥
देवी:षडुवींरुरुण:कृणोतविश्वेदेवा सइहवीरयध्वं ॥ माहास्महिप्रजयामातनूभिर्मारधामद्विषु
पतेसोमराजन् ॥
अग्निर्मन्युंप्रतिनुदन्पुरस्ताददब्धोगोपा:परिपाहिनस्त्वं ॥ प्रत्यंचोयंतुनिगुत:पुनस्तेमैषांचि
त्तंप्रबुधाविनेशत् ॥
धाताधातृणांभुवनस्ययस्पतिर्देवसवितारमभिमातिषाहं ॥ इमंयज्ञमश्विनोभाबृहस्पतिर्देवा:
पांतुयजमान्यंन्यर्थात् ॥
उरुव्यचानोमहिष:शर्मयसदस्मिन्हवेपुरुहूत:पुरुक्षु ॥ सन:प्रजायैहर्यश्वमृडयेंद्रमानोरीरिषोमा
परादा: ॥
येन:सपत्नाअपतेभवंत्विंद्राग्निभ्यामवबाधामहेतान् ॥ वसोवोरुद्राआदित्याउपरिस्पृशंमोग्रंचे
त्तारमधिराजमक्रन् ॥
अर्वांचमिंद्रममुतोहवामहेयोगोनिध्दनजिदश्वजिध्य: ॥ इमंनोयज्ञंविहवेजुषस्वास्यकुर्मोहरि
वोमेदिनंत्वा ॥
अग्नेर्मन्वेप्रथमस्यप्रचेतसोयंपांचजन्यंबहव:समिंधते ॥ विश्वस्यांविशिप्रविविशिवासमीमहे
सनामुंचत्वहस: ॥
इंद्रस्यमन्येप्रथमस्यप्रचेतसोवृत्रघ्नस्तोमाउप्मामुपागु: ॥ योदाशुष:सुकृतोहवमुपगंतासनोमुं
चत्वहस: ॥
मन्वेवांमित्रावरुणातस्यवित्तसत्यौजसादृहणायंनुदेथे ॥ याराजानसरथंयाथउग्रातानोमुंचत
मागस: ॥
वायो:सवितुर्विदथानिमन्नहेयावात्मन्वब्दिभृतोयौचरक्षत: ॥ यौविश्वस्यपरिभूबभूवतुस्तौ
नोमुंचतमागस: ॥
उपश्रेष्ठानआशिषोदेवयोर्धर्मेअस्थिरन् ॥ स्तौमिवायुसवितारंनाथितोजोहवीमितौनोमुंचतमा
गस: ॥
रथीतमौरथीनामव्हऊतयेशुभंगमिष्ठौसुयमेभिरश्वै: ॥ ययोर्वादेवौदेवेष्वनिशितमोजस्तौनो
मुंचतमागस: ॥
यदयातंवहतुसूर्यायास्त्रिचक्रेणससदमिच्छमानौ ॥ स्तौमिदेवावश्विनौनाथितोजोहवीमितौ
नोमुंचतमागस: ॥
मरुतांमन्वेअधिनोब्रुवंतुप्रेमांवांचंविश्वांमवंतुविश्वे ॥ आशून्हुवेसुयमानूतयेनोमुंचंत्वेनस: ॥
तिग्ममायुधंवीडितसहस्वद्दिव्यशर्ध:पृतनासुजिष्णु ॥ स्तौमिदेवान्मरुतोनाथितोजोहवी
मितेनोमुंचंत्वेनस: ॥
देवानांमन्वेअधिनोब्रुवंतुप्रेमांवाचंविश्वामवंतुविश्वे ॥ आशून्हुवेसुयमानूतयेतेनोमुंचंत्वेनस: ॥ यदिदंमाभिशोचतिपौरुषेयेणदैव्येन ॥
स्तौमिविश्वान्देवान्नथितोजोहवीमितेनोमुंचंत्वेनस: ॥ अनुनोध्यानुमरिर्यज्ञंदेवेषुमन्यतां ॥ अग्निश्चहव्यवाहनोभवतांदाशुषेमय: ॥ अन्विदनुमतेत्वंमन्यासैशंचन:कृधि ॥
ऋत्वेदक्षायनोहिनुप्रणआयूषितारिष: ॥ वैश्वानरोनऊत्याप्रयतुपरावत: ॥
अग्निरुक्थेनवाहसा ॥ पृष्टोदिविपृष्टोअग्नि:पृथिव्यांपृष्टोविश्वाओषधीराविवेश ॥
वैश्वानर:सहसापृष्टोअग्नि:सनोदिवासरिष:पातुनक्तं ॥ येअप्रथेताममितेभिरोजोभिर्येप्रति
ष्ठेअभवतांवसूनां ॥
स्तौमिध्यावापृथिवीनाथितोजोहवीमितेनोमुंचतमहस: ॥ उर्वीरोदसीवरिव:कृणोतंक्षेत्रस्यप
त्नीअधिनोब्रूयातं ॥
स्तौमिध्यावापृथिवीनाथितोजोहवीमितेनोमुंचतमहस: ॥ यत्तेवयंपुरुषत्रायविष्ठाविद्वासश्च
कृमाकच्चनाग: ॥
कृधीस्वस्माअदितेरनागाव्येनासिशिश्रथोविष्वगग्ने ॥ यथाहुतद्वसवोगौर्यचित्पदिषिताममुं
चतायजत्रा: ॥ एवात्वमस्मत्प्रमुंचाव्यह:प्रातार्यग्नेप्रतरान्नआयु: ॥
समीचीनामासिप्राचेदिक्तस्यास्तेग्निरधिपतिरसितोरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यां
नमस्तौनोमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवांजंभेदधामि ॥
ओजस्विनीनामासिदक्षिणादिक्तस्याइंद्रोधिपति:पृदाकूरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यां
नमस्तौमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवाजंभेदधामि ॥
प्राचीनामासिप्रतीचीदिक्तस्यास्तेसोमोधिपति:स्वजोरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यांन
मस्तौनोमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवांजंभेदधामि ॥
अवस्थावानामास्युदीचीदिक्तस्यास्तेवरुणोधिपतिस्तिरश्चराजीरक्षितायश्चाधिपतिर्यश्चगो
प्ताताभ्यांनमस्तौनोमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवांजंभेदधामि ॥
अधिपत्नीनामासिबृहतीदिक्तस्यस्तेबृहस्पतिरधिपति:श्वोत्रोरक्षितायश्चाधिपतिर्यश्चगोप्ता
ताभ्यांनमस्तौनोमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवाजंभेदधामि ॥
वशिनीनामासीयंदिक्तस्यास्तेयमोधिपति:कल्माषग्रीवोरक्षितायश्चाधिपतिर्यश्चगोप्ताता
भ्यांनमस्तौनोमृडयततेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥
हेतयोनामस्थतेषांव:पुरोगृहाअग्निर्वइषव:सलिलोवातनामंतेभ्योवोनमस्तेनोमृडयततेयंद्वि
ष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥
निलिंपानामस्थतेषांवोदक्षिणागृहा:पितरोवइषवसगरोवातनामंतेभ्योवोनमस्तेनोमृडयतेतयं
द्विष्मोययश्चनोद्वेष्टितंवोजंभेदधामि ॥
वज्रिणोनामस्थतेषांव:पश्चाद्गृहा:स्वप्नोवइषवोगह्वरोवातनामंतेभ्योवोनमस्तेनोमृडयततेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥
अवस्थावानोनामस्थतेषांवउत्तराग्दृहा आपोवइषव:समुद्रोवातनामंतेभ्योनमस्तेनोमृडयततेयं
द्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥
अधिपतयोनामस्थतेषांवउपरिगृहावर्षवइषवोवस्वान्वातनामंतेभ्योनमस्तेनोमृडयततेयं
द्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥
क्रव्यानामस्थपार्थिवास्तेषांवइहगृहाअन्नंवइषवोनिमिषोनामंतेभ्योनमस्तेनोमृडयततेयं
द्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥
शतायुधायशतवीर्यायशतोतयेभिमातिषाहे ॥ शतंयोन:शरदोअजीतानिंद्रोनेषदतिदुरितानिवि
श्वा ॥ येचत्वार:पथयोदेवयानाअंतराध्यावापृथिवीवियंति ॥
तेषांयोअज्यानिमजीतिमावहात्तस्मैनोदेवा:परिदत्तेहसर्वे ॥ ग्रीष्मोहेमंतउतनोवसंत:शरद्वर्षा:
सुवितन्नोअस्तु ॥
तेषांमृतूनाशतशारदानांनिवातएषामभयेस्याम ॥ इदुवत्सरायपरिवत्सरायसंवत्सरायकृणुता
बृहन्नम: ॥
तेषांवयसुमतौयज्ञियानांज्योगजीताअहता:स्याम ॥ भद्रान्न:श्रेय:समनैष्टदेवास्त्वयावसेन
समशीमहित्वा ॥
सनोमयोभू:पितोआविशस्वशंतोकायतनुवेस्योन: ॥ भूतंभव्यंभविष्यद्वषट्‍स्वाहानमऋक् सामयजुर्वषट्‍त्स्वाहानमोगायत्रीत्रिष्टुप् जगतीवषट्‍त्स्वाहानम:पृथिव्यंतरिक्षंध्यौर्वषट्‍त्स्वा
हानमोग्निर्वायु:सूर्योवषट्‍त्स्वाहानम:प्राणोव्यानोपानोवषट्‍त्स्वाहानमोन्नंकृषिर्वृष्टिर्वषट्‍त्स्वाहानम: पितापुत्र:पौत्रौवषट्‍त्स्वाहानमो भूर्भुव:सुवर्षषट्‍स्त्वाहानम: ॥
इंद्रोदधीचोअस्थभि: ॥ वृत्राण्यप्रतिष्कुत: ॥ जघाननवतीर्नव ॥ इच्छन्नश्वस्ययच्छिर: ॥
पर्वतेष्वपश्रित: ॥ तद्विदच्छर्यणावति ॥ अत्राहगोरमन्वत ॥ नामत्वष्टुरपीच्यां ॥
इत्थाचंद्रमसोगृहे ॥ इंद्रमिद्गानिनोबृहत्‌ ॥ इंद्रमर्केभिरर्किण: ॥ इंद्रंवाणीरनूषत ॥
इंद्रइध्दर्यो:सचा ॥ संमिश्लआवचोयुजा ॥ इंद्रोवज्रीहिरण्यय: ॥ इंद्रोदीर्घायचक्षसे ॥
आसूर्यरोहयद्दिवि ॥ विगोभिराद्रेमैरयत् ॥ इंद्रवाजेषुनोअव ॥ सहस्त्रप्रधनेषुच ॥
उग्रउग्राभिरुतिभि: ॥ तमिंद्रंवाजयामसि ॥ महेवृत्रायहंतवे ॥ सवृषावृषभोभुवत् ॥
इंद्र:सदामनेकृत: ॥ ओजिष्ठ:सबलेहित: ॥ ध्युम्नीश्लोकीससौम्य: ॥ गिरावज्रोनसंभूत: ॥ सबलोअनपच्युत: ॥ ववक्षुरुग्रोअस्तृत: ॥ चक्षुषोहेतेमनसोहेते ॥ वाचोहेतेब्रह्मणोहेते ॥ योमाघायुरभिदासति ॥ तमग्नेमेन्यामेनिंकृणु ॥ योमाचक्षुषायोमनसा ॥
योवाचाब्रह्मणाघायुरभिदासति ॥ तयाग्नेत्वंमेन्या ॥ अमुममेनिंकृणु ॥ यत्किंचासौमन
सायच्चावाचा ॥
यज्ञैर्जुहोतियजुषाहविर्भि: ॥ तन्मृत्युर्निऋत्यासंविदान: ॥ पुरादिष्टादाहुतीरस्यहंतु ॥
यातुधानानिऋतिरादुरक्ष: ॥ तेअस्यघ्नंत्वनृतेनसत्यं ॥ इंद्रेषिताआज्यमस्यमग्थंतु ॥
मातत्समृध्दियदसौकरोति ॥ हन्मितेहंकृतहवि: ॥ योमेघोरमचीकृत: ॥ अपांचौतउभौबाहू ॥ अपनह्याम्यास्यं ॥ अपनह्यामितेबाहू ॥ अपनह्याम्यास्यं ॥ अग्नेर्देवस्यब्रह्मणा ॥
सर्वतेवधिषंकृतं: ॥ पुरामुष्यषट्‍कारात् ॥ यज्ञंदेवेषुनस्कृधि ॥ स्विष्टमस्माकंभूयात् ॥
मास्मान्प्रापन्नरातय: ॥ अंतिदूरेसतोअग्रे ॥ भ्रातृव्यस्याभिदासत: ॥ वषट्‍कारेणवज्रेण ॥ कृत्याहन्मिकृतामहं ॥ योमानक्तंदिवासायं ॥ प्रातश्चान्होनिपीयति ॥ अध्यातमिंद्रव
ज्रेण ॥ भातृव्यंपादयामसि ॥ प्राणोरक्षतिविश्वमेजत् ॥ इर्योभूत्वाबहुधाबहूनि ॥
सइत्सर्वंव्यानशे ॥ योदेवोदेवेषुविभूरंत: ॥ आवृदूदात्क्षेत्रियध्वगद्वृषा ॥ तमित्प्राणंमनसो
पशिक्षत ॥
अग्रंदेवानामिदमत्तुनोहवि: ॥ मनसश्चित्तेदं ॥ भूतगव्यंचगुप्यते ॥ तध्दिदेवेष्वग्रियं ॥
आनएतुपुरश्चरं ॥ सहदेवैरिमहवंमन:श्रेयसिश्रेयसि ॥
कर्मन्यज्ञपतिंदधत् ॥ जुषतांमेवागिदहवि: ॥ विराट्‍देवीपुरोहिता ॥ हव्यवाडनपायिनी ॥
यथारुपाणिबहुधावदंति ॥ पेशासिदेवा:परमेजनित्रे ॥ सानोविराडनपस्फुरंती ॥ वाग्देवी
जुषतामिदहवि: ॥ चक्षुर्देवानांज्योतिरमृतेन्यक्तं ॥ अस्यविज्ञानायबहुधानिधीयते ॥
तस्यसुम्नमशीमहि ॥ मानोहासीद्विचक्षणं ॥ आयुरिन:प्रतीर्यतां ॥ अनंधाश्चक्षुषावयं ॥
जीवाज्योतिरशीमहि ॥ सुवर्ज्योतिरुतामृतं ॥ श्रोत्रेणभद्रमुतशृण्वंतिसत्यं ॥ श्रोत्रेणवाचंब
हुधोध्यमानां ॥ श्रोत्रेणमोदश्चमहश्चश्रूयते ॥ श्रीत्रेणसर्वादिशआशृणोमि ॥ येनप्राच्याउत
दक्षिणा ॥ प्रतीच्यैदिश:शृण्वंत्युत्तरात् ॥ तदिच्छ्रोत्रंबहुधोध्यमानं ॥ अरांनमेमि:परिसर्वब
भूव ॥ सिहेव्याघ्रउतयापृदाकौ ॥ त्विषिरग्नौबाह्मणेसूर्येया ॥ इंद्रंयादेवीसुभगाजजान ॥
सानआग्न्वर्चसासंविदाना ॥ याराजन्येदुंदुभावायतायां ॥ अश्वस्यक्रंध्येपुरुषस्यमायौ ॥
इंद्रंयांदेवीसुभगाजजान ॥ सानआगन्वर्चसासंविदाना ॥ याहस्तिनिद्वीपिनियाहिरण्ये ॥
त्विषिरश्वेषुपुरुषेषुगोषु ॥ इंद्रंयादेवीसुभगाजजान ॥ सानआन्वर्चसासंविदानां ॥ रथेअक्षेषु
वृषभस्यवाजे ॥ वातेपर्जन्येवरुणस्यशुष्मे ॥ इंद्रंयादेवीसुभगाजजान । सानआगन्वर्चसा
संविदाना ॥
राडसिविराडसि ॥ सम्राडसिस्वराडसि ॥ इंद्रायत्वातेजस्वतेतेजस्वंतश्रीणामि ॥ इंद्रायत्वौ
जस्वतओजस्वंतश्रीणामि ॥ इंद्रायत्वापयस्वतेपयस्वंतश्रीणामि ॥ इंद्रायत्वायुष्मतआयु
ष्मंतश्रीणामि ॥ तेजोसि ॥ तत्तेप्रयंच्छामि ॥ तेजस्वदस्तुमेमुखं ॥ तेजस्वच्छिरोअस्तुमे
॥ तेजस्वान्वितश्वत:प्रत्यड्‍ ॥ तेजसासंपिपृग्धिमा ॥ ओजोसि ॥ तत्तेप्रयच्छामि ॥
ओजस्वदस्तुमेमुखं ॥ ओजस्वच्छिरोअस्तुमे ॥ ओजस्वान्विश्वतं:प्रत्यड्‍: ॥ ओजसासंपि
पृग्धिमा ॥ पयोसि ॥ तत्तेप्रयच्छामि ॥ पयस्वद्स्तुतेमुखं ॥ पयस्वच्छिरोअस्तुमे ॥
पयस्वान्विश्वत:प्रत्यड्‍: ॥ पयसासंपिपृग्धिमा ॥ आयुरसि ॥ तत्तेप्रयच्छामि ॥ आयुष्म
दस्तुमेमुखं ॥ आयुष्मच्छिरोअस्तुमे ॥ आयुष्मान्विश्वत:प्रत्यड्‍: ॥ आयुषासंपिपृग्धिमा ॥ इममग्नआयुषेवर्चसेकृधि ॥ प्रियरेतोवरुणसोमराजन् ॥ मातेवास्माअदितेशर्मयच्छ ॥
विश्वेदेवाजरदष्टिर्यथासत् ॥ आयुरसिविश्वायुरसि ॥ सर्वायुरसिसर्वमायुरसि ॥
यतोवातोमनोजवा: ॥ यत:क्षरंतिसिंधव: ॥ तासांत्वासर्वासारुचा ॥ अभिषिंचाभिवर्चसा ॥
समुद्रइवासिगह्यना ॥ सोमइवास्यदाभ्य: ॥ अग्निरिवविश्वत:प्रत्यड्‍: ॥ सूर्यइवज्योति
षाविभू: ॥ अपांयोद्रवणेरस: ॥ तमहमस्माआमुष्यायणाय ॥ तेजसेब्रह्मवर्चसायगृह्णामि ॥ अपांयऊर्मौरस: ॥ तमहमस्माआमुष्यायणाय ॥ ओजसेवीर्यायगृह्णामि ॥ अपांयोम
ध्यतोरस: ॥ तमहमस्माआमुष्यायणाय ॥ पुष्ठयैप्रजननायगृह्णामि ॥ अपांयोयज्ञियो
रस: ॥ तमहमस्माआमुष्यायणाय ॥ आयुषेदीर्घायुत्वायगृह्णामि ॥ अहमस्मिप्रथमजाऋ
तस्य ॥ पूर्वदेवेभ्योअमृतस्यनाभि: ॥ योमाददातिसइदेवमावा: ॥ अहमन्नमन्नमदंतम
द्मि ॥ पूर्वमग्नेरपिदहत्यन्नं ॥ यत्तौहासातेअहमुत्तरेषु ॥ व्यात्तमस्यपशव:सुजंभं ॥
पश्यंतिधीरा:प्रचरंतिपाका: ॥ जहाम्यन्यंनजहाम्यन्यं ॥ अहमन्नंवशमिच्चरामि ॥
समानमर्थंपर्येमिभुंजत् ॥ कोमामन्नंमनुष्योदयेत ॥ पराकेअन्नंनिहितंलोकएतत् ॥
विश्वैर्देवै:पितृभिर्गुप्तमन्नं ॥ यदध्यतेलुप्यतेयत्परोप्यते ॥ शततमीसातनूर्मेबभूव ॥
महांतौचरुसकृद्दुग्द्भेनपप्रौ । दिवंचपृश्निपृथिवींचसाकं ॥ तत्संपिबंतोनमिनंतिवेधस: ॥
नैतभ्दूयोभवतिनोकनीय: ॥ अन्नंप्राणमन्नमपानमाहु: ॥ अत्रंमृत्युंतमुजीवातुमाहु: ॥
अन्नंब्रह्माणोजरसंवदंति ॥ अन्नमाहु:प्रजननंप्रजानां ॥ मोघमन्नंविंदतेअप्रचेता: ॥
सत्यंब्रवीमिवधइत्सतस्य ॥ नार्यमणंपुष्यतिनोसखायं ॥ केवलाघौभवतिकेवलादी ॥
अहंमेघस्तनयन्वर्षन्नस्मि ॥ मामदंत्यहमड्यन्यान् ॥ अहसदमृतोभवामि ॥
मदादित्याअधिसर्वेतपंति ॥ देवींवाचमजनयंतदेवा: ॥ तांविश्वरुपा:पशवोवदंति ॥
सानोमंद्रेषमूर्जंदुहाना ॥ धेनुर्वागस्मानुपसुष्टुतैतु ॥ यद्वाग्वदंत्यविचेतानि ॥
राष्ट्रीदेवानांनिषसादमंद्रा ॥ चतस्त्रऊर्जदुदुहेपयासि ॥ क्वस्विदस्या:परमंजगाम ॥
अनंतामंतादधिनिर्मितांमहीं ॥ यस्यांदेवाअदधुर्भोजनानि ॥ एकाक्षरांद्विपदाषट्‍पदांच ॥
वाचंदेवाउपजीवंतिविश्वे ॥ वाचंदेवाउपजीवंतिविश्वे ॥ वाचंगंधर्वा:पशवोमनुष्या: ॥
वाचीमाविश्वाभुवनान्यर्पिता ॥ सानोहवंजुषतामिंद्रपत्नी ॥ वागक्षरंप्रथमजाऋतस्य ॥
वेदानांमातामृतस्यनाभि: ॥ सानोजुषणोपयज्ञमागात् ॥ अवंतीदेवीसुहवामेअस्तु  ॥
यामृषयोमंत्रकृतोमनीषिण: ॥ अन्वैच्छन्देवास्तपसाश्रमेण ॥ तांदेवींवाचहविषायजामहे ॥
सानोदधातुसुकृतस्यलोके ॥ चत्वारिवाक्परिमितापदानि ॥ तानिविदुर्ब्राह्मणायेमनीषिण: ॥ गुहात्रीणिनिहितानेंगयंति ॥ तुरीयंवाचोमनुष्यावदंति ॥ श्रध्दयाग्नि:समिध्यते ॥
श्रध्दयाविंदतेहुवि: ॥ श्रध्दांभगस्यमूर्धानिं ॥ वचसावेदयामसि ॥ प्रियश्रध्देददत: ॥
प्रियश्रध्देदिदासत: ॥ प्रियंभोजेषुयज्वसु ॥ इदंउदितंकृधि ॥ यथादेवाअसुरेषु ॥ श्रध्दामु
ग्रेषुचक्रिरे ॥ एवंभोजेषुयज्वसु ॥ अस्माकमुदितंकृधि ॥ श्रध्दांदेवायजमाना: ॥ वायुगो
पाउपासते ॥ श्रध्दामुग्रेषुचक्रिरे ॥ एवंभोजेषुयज्वसु ॥ अस्माकमुदितंकृधि ॥ श्रध्दांदेवा
यजमाना: ॥ वायुगोपाउपासते ॥ श्रध्दाहृदय्ययाकूत्या ॥ श्रध्दयाहूयतेहवि: ॥ श्रध्दांप्रात
र्हवामहे ॥ श्रध्दांमध्यंदिनंपरि ॥ श्रध्दासूर्यस्यनिम्रुचि ॥ श्रध्देश्रध्दापयेहमां ॥ श्रध्दादेवा
नधिवस्ते ॥ श्रध्दाविश्वमिदंजगत् ॥ श्रध्दांकामस्यमातरं ॥ हविषावर्धयामसि ॥
ब्रह्मजज्ञानंप्रथमंपुरस्तात् ॥ विसीमत:सुरुचोवेनआव: ॥ सुबुध्नियाउपमाअस्यविष्ठा: ॥
सतश्चयोनिमसतश्चविव: ॥ पिताविराजामृषभोरयीणां ॥ अंतरिक्षंविश्वरुपआविवेश ॥
तमर्कैरभ्यर्चतिवत्सं ॥ ब्रह्मसंतंब्रह्मणावर्धयंत: ॥ ब्रह्मदेवानजनयत् ॥ ब्रह्मविश्वमिदं
जगत् ॥
ब्रह्मण:क्षत्रंनिर्मितं ॥ ब्रह्मब्राह्मणआत्मना ॥ अंतरस्मिन्निमेलोका: ॥ अंतर्विश्वमिदंज
गत् ॥ ब्रह्मैवभूतानांज्येष्ठं ॥ तेनकोर्हतिस्पर्धितुं ॥
ब्रह्मन्देवास्त्रयस्त्रिशत् ॥ ब्रह्मान्निंद्रप्रजापती ॥ ब्रह्मन्हविश्वाभूतानि ॥ नावीवांत:समा
हिता ॥ चतस्त्रआशा:प्रचरंत्वग्नय: ॥
इमंनोयज्ञंनयतुप्रजानन् ॥ घृतंपिन्वन्नजरसुवीरं ॥ ब्रह्मसमिभ्दवत्याहुतीनां ॥ आगावो
अम्मन्नुतभद्रमक्रन् ॥
सीदंतुगोष्ठेरणयंत्वस्मे ॥ प्रजावती:पुरुरुपाइहस्यु: ॥ इंद्रायपूर्वीरुषसोदुहाना: ॥ इंद्रोयज्व
नेपृणतेचशिक्षति ॥ उपेद्ददातिनस्वंमुषायति ॥ भूयोभूयोरयिमिदस्यवर्धयन् ॥ अभिन्ने
खिल्लेनिदधातिदेवयुं ॥ नतानशांतिनदभातितस्कर: ॥ नैनाअमित्रोव्यथिरादधर्षति ॥
देवाश्चयाभिर्यजतेददातिच ॥ ज्योगित्ताभि:सचतेगोपति:सह ॥ नताअर्वारेणुककाटौअश्रुते ॥ नसस्कृतत्रमुपयंतिताअभि ॥ उरुगायमभयंतस्यताअनु ॥ गावोमर्त्यस्यविचरंतिय
ज्वन: ॥ गावोभगोगावइंद्रोमेअच्छात् ॥ गाव:सोमस्यप्रथमस्यभक्ष: ॥ इमायागाव:सजना
सइंद्र: ॥ इच्छामीध्दृदामनसाचिदिंद्रं ॥ यूय़ंगावोमेदयथाकृशंचित् ॥ अश्लीलंचित्कृणुथा
सुप्रतीकं ॥ भद्रंगृहंकृणुथभद्रवाच: ॥ बृहद्वोवयउच्यतेसभासु ॥ प्रजावती:सूयवसरिशंती: ॥ शुध्दाअप:सुप्रपाणेपिबंती: ॥
मावस्तेनईशतमाघशस: ॥ परिवोहेतीरुद्रस्यवृंज्यात् ॥ उपदेशमुपपर्चनं ॥ आसुगोषुपपृ
च्यतां ॥ उपर्षभस्यरेतसि ॥ उपेंद्रतयवीर्ये ॥ तासूर्याचंद्रमसाविश्वभृत्तमामहत् ॥ तेजोव
समुद्राजतोदिवि ॥ उभाभुवंतीभुवनाकविक्रत् ॥ सूर्यानचंद्राचरतोहतामती ॥ पतीध्युमद्वि
श्वविदाउभादिव: ॥ सूर्याउभाचंद्रमसाविचक्षणा ॥ विश्ववारावरिवोभोवरेण्या ॥ तानोवतं
मतिमंतामहिव्रता ॥ विश्वपरीप्रतरणातरंता ॥ सुवर्दिदादृशयेभूरिरश्मी ॥ सूर्याहिचंद्रावसु
त्वेशदर्शता ॥ मनस्विनोभानुचरतोनुसंदिवं ॥ अस्यश्रवोनध्य:सप्तबिभ्रति ॥ ध्यावाक्षामा
पृथिवीदर्शतंवपु: ॥ अस्मेसूर्याचंद्रमसाभिचक्षे ॥ श्रध्देकमिंद्रचरतोविचर्तुरं ॥ पूर्वापरंचरतो
माययैतो ॥ शिशूक्रीडंतौपरियातोअध्वरं ॥ विश्वान्यन्योभुवनाभिचष्टे ॥ ऋतूनन्योविदध
ज्जायतेपुन: ॥ हिरण्यवर्णा:शुचय:पावकायासुजात:कश्यपोयास्विंद्र: ॥ अग्निंयागर्भदधिरे
विरुपास्तानआप:शस्योनाभवंतु ॥ यासाराजावरुणोयातिमध्येसत्यानृतेअपवश्यंजनानां ॥
मधुश्चुत:शुचयोया:पावकास्तानआप:शस्योनाभवंतु ॥ यासांदेवादिविकृण्वंतिभक्षंयाअंतरि
क्षेबहुधाभवति ॥ या:पृथिवोंपयसोदंतिशुक्रास्तानआप:शस्योनाभवंतु ॥ शिवेनमाचक्षुषा
पश्यताप:शिवयातनुवोपस्पृशतत्वचंमे ॥ सर्वाअग्नीरप्सुषदोहुवेवोमयिवर्चोबलमोजोनिधत्त: ॥ आपोभद्राघृतमिदापआसूरग्नीषोमौबिभ्रत्याइत्ता: ॥
तीव्रोरसोमधुपृचामरंगमआमाप्राणेनसहवर्चसागन् ॥ आदित्पशाम्युतवाशृणोम्यामाघोषोग
च्छतिवाड्गआसाम् ॥ मन्येभेजानोअमृतस्यतर्हिहिरण्यवर्णाअतृपंयदाव: ॥ नासदासीन्नो
सदासीत्तदानीं ॥ नासेद्रजोनोव्योमापुरोयत् ॥ किमावरीव:कुहकस्यशर्मन् ॥ अंभ:किमासी
द्गहनंगंभीर ॥ नमृत्युरमृतंतर्हिन ॥ रात्रियाअह्नआसीत्प्रकेत: ॥
आनीदवातस्व्धयातदेकं ॥ तस्माध्दान्यंपर:किंचनास ॥ तमआसीत्तमसागूढमग्रेप्रकेतं ॥
सलिलसर्वमाइदं ॥ तुच्छेनाभ्वपिहितंयदासीत् ॥ तमसस्तन्महिनाजायतैकं ॥ कामस्तद
ग्रेसमवर्तताधि ॥ मनसोरेत:प्रथमंयदासीत् ॥ सतोबंधुमसतिनिरविंदन् ॥ हृदिप्रतीष्या
कवयोमनीषा ॥ तिरश्चीनोविततोरश्मिरेषां ॥ अधस्विदासी३दुपरिस्विदासी३त् ॥ रेतोधा
आसन्महिमानआसन् ॥ स्वधाअबस्तात्प्रयति:परस्तात् ॥ कोअध्दावेदकइहप्रवोचत् ॥
कुतआजातकुतइयंविसृष्टि: ॥ अर्वाग्देवाअस्यविसर्जनाय ॥ अथाकोवेदयतआबभूव ॥
इयंविसृष्टिर्यतआबभूव ॥ यदिवादधेयदिवान ॥ योअस्याध्यक्ष:परमेव्योमन् ॥ सोअंग
वेदयदिवानवेद ॥ किस्विद्वनंकउसवृक्षआसीत् ॥ यतोध्यावापृथिवीनिष्टतक्षु: ॥ मनीषि
णोमनसापृच्छतेदुतत् ॥ यदध्यतिष्ठभ्दुवनानिधारयन् ॥ ब्रह्मवनंब्रह्मसवृक्ष आसीत् ॥
यतोध्यावापृथिवीनिष्टतक्षु: ॥ मनीषिणोमनसाविब्रवीमिव: ॥ ब्रह्माध्यतिष्ठभ्दुवनानिधा
रयन् ॥ प्रातरग्निंप्रातरिंद्रहवामहे ॥ प्रातर्मित्रावरुणाप्रातरश्विनां ॥ प्रातर्भगंपूषणंब्रह्मण
स्पतिं ॥ प्रात:सोममुतरुद्रहुवेम ॥ प्रातर्जितंभगमुग्रहुवेम ॥ वयंपुत्रमदितेर्योविधर्ता ॥
आध्रश्चिध्यंमन्यमानस्तुरश्चित् ॥ राजाचिध्यंभगंभक्षीत्याह ॥ भगप्रणेतर्भगसत्यराध: ॥
भगेमांधियमुदवददन्न: ॥ भगप्रणोजनयगोभिरश्वै: ॥ भगप्रनृभिर्नृवंत:स्याम ॥ उतेना
दानींभगवंत:स्याम ॥ उतप्रपित्वउतमध्येअन्हां ॥ उतोदितामघवन्त्सूर्यस्य ॥ वयंदंवानांसुमतौस्याम ॥ भगएवभगवाअस्तुदेवा: ॥ तेनवयंभगवंत:स्याम ॥ तंत्वाभगस
र्वइज्जोहवीमि ॥ सनोभगपुरएताभवेह ॥ समध्वरायोषसोनमंत ॥ दधिक्रावेवशुचयेपदाय ॥ अर्वाचीनंवसुविदंभगंन: ॥ रथमिवाश्वावाजिनआवहंतु ॥ अग्निर्न:पातुकृत्तिका: ॥
नक्षत्रंदेवमिंद्रियं ॥ इदमासांविचक्षणं ॥ हविरासंजुहोतन ॥ यस्यभांतिरश्मयोयस्यकेतव: ॥ यस्येमाविश्वाभुवनानिसर्वा ॥ सकृत्तिकाभिरभिसंवसान: ॥ अग्निर्नोदेव:सुवितेदधातु ॥
प्रजापतेरोहिणीवेतुपत्नीं ॥ विश्वरुपाबृहतीचित्रभानु: ॥१॥
सानोयज्ञस्यसुवितेदधातु ॥ यथाजीवेमशरद:सवीरा: ॥ रोहिणीदेव्युदगात्पुरस्तात् ॥
विश्वरुपाणिप्रतिमोदमाना ॥ प्रजापतिहविषावर्धयंती ॥ प्रियादेवानामुपयातुयज्ञं ॥
सोमोराजामृगशीर्षेणआगन् ॥ शिवंनक्षत्रंप्रियमंस्यधाम ॥ आप्यायमानोबहुधाजनेषु ॥
रेत:प्रजांयजमानेधातु ॥२॥
यत्तेनक्षत्रंमृगशीर्षमस्ति ॥ प्रियराजन्प्रियतमंप्रियाणां ॥ तस्मैतेसोमहविषाविधेम ॥
शंनएधिद्विपदेशंचतुष्पदे ॥ आर्द्रयारुद्र:प्रथमानएति ॥ श्रेष्ठोदेवानांपतिरघ्नियानां ॥
नक्षत्रमस्यहविषाविधेम ॥ मान:प्रजारीरिषन्मोतवीरान् ॥ हेतीरुद्रस्यपरिणोवृणक्तु ॥
आर्द्रानक्षत्रंजुषताहविर्न: ॥३॥
प्रमुंचमानौदुरितानिविश्वा ॥ अपाघशसंनुदतामरातिं ॥ पुनर्नोदेव्यदितिस्पृणोतु ॥
पुनर्वसून:पुनरेतांयज्ञं ॥ पुनर्नोदेवाअभियंतुसर्वे ॥ पुन:पुनर्वोहविषायजाम: ॥
एवानदेव्यदितिरनर्वा ॥ विश्वस्यभत्रींजगत:प्रतिष्ठा ॥ पुनर्वसूहविषावर्धयंती ॥
प्रियंदेवानामप्येतुपाथ: ॥४॥
बृहस्पति:प्रथमंजायमान: ॥ तिष्यंनक्षत्रमभिसंबभूव ॥ श्रेष्ठोदेवानांपृतनासुजिष्णु: ॥
दिशोनुसर्वाअभयंअस्तु ॥ तिष्य:पुरस्तादुतमध्यतोन: ॥ बृहस्पतिर्न:परिपातुपश्चात् ॥
बाधेतांद्वेषोअभयंकृणुतां ॥ सुवीर्यस्यपतय:स्याम ॥ इदसर्पेभ्योहविरस्तुजुष्टं ॥
आश्रेषायेषामनुयंतिचेत: ॥५॥
येअंतरिक्षंपृथिवींक्षियंतिं ॥ तेन:सर्पासोहवमागमिष्ठा: ॥ येरोचनेसूर्यस्यापिसर्पा: ॥
येदिवंदेवीमनुसंचरंति ॥ येषामाश्रेषाअनुयंतिकामं ॥ तेभ्य:सर्पेभ्योमधुमज्जुहोमि ॥
उपहूता:पितरोयेमघासु ॥ मनोजवस:सुकृत:सुकृत्या: ॥ तेनोनक्षत्रेहवमार्गमिष्ठा: ॥
स्वधाभिर्यज्ञंप्रयतंजुषंतां ॥६॥
येअग्निदग्धायेनग्निदग्धा: ॥ येमुंलोकंपितर:क्षियंति ॥ याश्चविद्मयाउचनप्रविद्म ॥
मघासुयज्ञसुकृतंजुषंतां ॥ गवांपति:फल्गुनीनामसित्वं ॥ तदर्यमन्वरुणमित्रचारु ॥
तंत्वावयसनितारसनीनां ॥ जीवाजीवंतमुपसंविशेम ॥ येनेमाविश्वाभुवनानिसंर्जिता ॥
यस्यदेवाअनुसयंतिचेत: ॥७॥
अर्यमाराजाजरस्तुविष्मान् ॥ फल्गुनीनामृषभोरोरवीति ॥ श्रेष्ठोदेवानांभगवोभगासि ॥
तत्त्वाविदु:फल्गुनीस्तस्यवित्तात् ॥ अस्मभ्यंक्षत्रमजरसुवीर्य ॥ गोमदश्ववदुपसंनुदेह ॥
भगोहदाताभगइत्प्रदाता ॥ भगोदेवी:फल्गुनीराविवेश ॥ भगस्येत्तंप्रसवंगमेम ॥
यत्रदेवै:सधमादंदेम ॥८॥
आयातुदेव:सवितोपयातु ॥ हिरण्ययेनसुवृतारथेन ॥ वहन्हस्तसुभगंविद्मनापसं ॥
प्रयच्छंतंपपुरिंपुण्य़मच्छ ॥ हस्त:प्रयच्छत्वमृतंवसीय: ॥ दक्षिणेनप्रतिगृभ्णीमएनत् ॥
दातारमध्यसविताविदेय ॥ योनोहस्तायप्रसुवातियज्ञं ॥ त्वष्टानक्षत्रभ्येतिचित्रां ॥
सुभससंयुवतिरोचमानां ॥९॥
निवेशयन्नमृतान्मर्त्याश्च ॥ रुपाणिपिशन्भुवनानिविश्वा ॥ तन्नस्त्वष्टातदुचित्राविचष्टां ॥ तन्नक्षत्रंभूरिदाअस्तुमह्यं ॥ तन्न:प्रजांवीरवतीसनोतु ॥ गोभिर्नोअश्वै:समनक्तुयज्ञं ॥
वार्युर्नक्षत्रमभ्येतिनिष्ठयां ॥ तिग्मशृंगोवृषभोरोरुवाण: ॥ समीरयन्भुवनामात्तरिश्वा ॥
अपद्वेषासिनुदतामराती: ॥१०॥
तन्नोवायुस्तदुनिष्ठयाशृणोतु ॥ तन्नक्षत्रंभूरिदाअस्तुमह्यं ॥ तन्नोदेवासोअनुजानंतुकामं ॥ यथातरेमदुरितानिविश्वा ॥ दूरमस्मच्छत्रवोयंतुभीता: ॥ तदिंद्राग्नीकृणुतांतद्विशाखे ॥ तन्नोदेवाअनुमदंतुयज्ञं ॥ पश्चात्पुरस्तादभयंनोअस्तु ॥ नक्षत्राणामधिपत्नीविशाखे ॥
श्रेष्ठाविंद्राग्नीभुवनस्यगोपौ ॥११॥
विषूच:शत्रऊनपबाधमानौ ॥ अपक्षुधंनुदतामरातिं ॥ पूर्णापश्चादुतपूर्णापुरस्तात् ॥
उन्मध्यत:पौर्णमासीजिगाय ॥ तस्यांदेवाअधिसंवसंत: ॥उत्तमेनाकइहमादयंता ॥
पृथ्वीसुवर्चायुवति:सजोषा: ॥ पौर्णमास्युदगाच्छोभमाना ॥ आप्याययंतीदुरितानिविश्वा ॥ उरुंदुहांयजमानाययज्ञं ॥१२॥
ऋध्यास्महव्यैर्नमसोपध्य ॥ मित्रंदेवंमित्रधेयंनोअस्तु ॥ अनूराधान्हविषावर्धयंत: ॥
शतंजीवेमशरद:सवीरा: ॥ चित्रंनक्षत्रमुदगात्पुरस्तात् ॥ अनूराधासइतियद्वदंति ॥
तन्मित्रएतिपथिभिर्देवयानै: ॥ हिरण्ययैर्विततैरंतरिक्षे ॥ इंद्रोज्येष्ठामनुनक्षत्रमेति ॥
यस्मिन्वृत्रंवृत्रतूर्येततार ॥ तस्मिन्वयममृतंदुहाना: ॥ क्षुधंतरेमदुरितिंदुरिष्टिं ॥
पुरंदरायवृषभायधृष्णवे ॥ अषाढायसहमानायमीढुषे ॥ इंद्रायज्येष्ठामधुमद्दुहाना ॥
उरुंकृणोतुयजमानायलोकं ॥ मूलंप्रजांवीरवतींविदेय ॥ पराच्येतुनिऋति:पराचा ॥
गोभिर्नक्षत्रंपशुभि:समक्तं ॥ अहर्भूयाध्यजमानायमह्यं ॥१३॥
अहर्नोअध्यसुवितेदधातु ॥ मूलंनक्षत्रमितियद्वदंति ॥ पराचींवाचानिऋतिंनुदामि ॥
शिवंप्रजायैशिवमस्तुमह्यं ॥ यादिव्याआप:पयसासंबभूवु: ॥ याअंतरिक्षउतपार्थिवीर्या: ॥
यासामषाढाअनुयंतिकामं ॥ तानआप:शस्योनाभवंतु ॥ याश्चकूप्यायाश्चनाध्या:समुद्रियां ॥ याश्चवैशंतीरुतप्रासचीर्या: ॥ यासामषाढामधुभक्षयंति ॥ तानआप:शस्योनाभवंतु ॥
तन्नोविश्वेउपश्रृण्वंतुदेवा: ॥ तदषाढाअभिसंयंतुयज्ञं ॥ तन्नक्षत्रंप्रथतांपशुभ्य: ॥
कृषिर्वृष्टिर्यजमानायकल्पतां ॥ शुभ्रा:कन्यायुवतय:सुपेशस: ॥ कर्मकृत: सुकृतोवीर्यावती: ॥ विश्वेन्देवान्हविषावर्धयंती: ॥ अषाढा:काममुपयांतुयज्ञं ॥ यस्मिन्ब्रह्माभ्यजयत्सर्वमे
तत् ॥ अमुंअलोकमिदमुचसर्वै ॥ तन्नोनक्षत्रमभिजिद्विजित्य ॥ श्रियंदधात्वहृणीयमानं ॥ उभौलोकौब्रह्मणासंजितेमौ ॥ तन्नोनक्षत्रमभिजिद्विचष्टां ॥ तस्मिन्वयंपृतना:संजये
म ॥ तन्नोदेवासोअनुजानंतुकामं ॥ शृण्वंतिश्रोणाममृतस्यगोपां ॥ पुण्यामस्याउपश्रृणो
मिवाचं ॥ महींदेवींविष्णुपत्नीमजूर्यां ॥ प्रतीचीमेनाहविषायजाम: ॥ त्रेधाविष्णुरुरुगायो
विचक्रमे ॥ महींदिवंपृथिवीमंतरिक्षं ॥ तच्छोणैतिश्रवइच्छमाना ॥ पुण्यश्लोकंयजमानाय
कृण्वती ॥ अष्टौदेवावसव:सोम्यास: ॥ चतस्त्रोदेवीरजरा:श्रविष्ठा: ॥ तेयज्ञंपांतुरजस:पर
स्तात् ॥ संवत्सरीणममृतस्वस्ति ॥ यज्ञंन:पांतुवसव:पुरस्तात् ॥ दक्षिणतोभियंतुश्रवि
ष्ठा: ॥ पुण्यंनक्षत्रमभिसंविशाम ॥ मानोअरातिरघशसागन् ॥ क्षत्रस्यराजावरुणोधिराज: ॥ नक्षत्राणाशतभिषग्वसिष्ठ: ॥ तौदेवेभ्य:कृणुतोदीर्घमायु: ॥ शतसहस्त्राभेषजानिधत्त: ॥
यज्ञंनोराजावरुणउपयातु ॥ तन्नोविश्वेअभिसंयंतुदेवा: ॥ तन्नोनक्षत्रशतभिषग् जुषाणं ॥
दीर्घमायु:प्रतिरभ्देषजानि ॥ अजएकपादुदगात्पुरस्तात् ॥ विश्वाभूतानिप्रतिमोदमान: ॥
तस्यदेवा:प्रसवंयंतिसर्वे ॥ प्रोष्ठपदासोअमृतस्यगोपा: ॥ विभ्राजमान:समिधानउग्र: ॥
आंतरिक्षमरुहदगंध्यां ॥ तसूर्यदेवमजमेकंपादं ॥ प्रोष्ठपदासोअनुयंतिसर्वे ॥ अहिर्बुध्निय:
प्रथमानएति । श्रेष्ठोदेवानामुतमानुशाणां ॥ तंब्राह्मणा:सोमपा:सोम्यास: ॥ प्रोष्ठपदासो
अभिरंक्षंतिसर्वे ॥ चत्वारएकमभिकर्मदेवा: ॥ प्रोष्ठपदासइतियान्वदंति ॥ तेबुध्नियंपरिष
ध्यस्तुवंत: ॥
अहिरक्षंतिनमसोपसध्य ॥ पूषारेवत्यन्वेतिपंथा ॥ पुष्टिपतीपशुपावाजबस्त्यौ ॥ इमानि
हव्याप्रयताजुषाणा ॥ सुगैर्नोयानैरुपयातांयज्ञं ॥ क्षुद्रान्पशून्रक्षतुरेवतीन: ॥ गावोनोअश्वा
अन्तेतुपूषा ॥ अन्नरक्षतौबहुधाविरुपं ॥ वाजसनुतांयजमानाययज्ञं ॥
तदश्विनावश्वयुजोपयातां ॥ शुभंगमिष्ठौसुयमेभिरश्वै: ॥ स्वंनक्षत्रहविषायजंतौ ॥ मध्वासंपृक्तौयजुषासमक्तौ ॥ यौदेवानांभिषजौहव्यवाहौ ॥ विश्वस्यदूतावमृतस्यगोपौ ॥
तौनक्षत्रंजुजुषाणोपयातां ॥ नमोश्विभ्यांकृणुमोश्वयुग्भ्यां ॥ अपपाप्मानंभरणीर्भरंतु ॥
तध्यमोराजाभगवान्विचष्टां ॥ लोकस्यराजामहतोमहान्हि ॥ सुगंन:पंथामभयंकृणुमोश्व
युग्भ्यां ॥ अपपाप्मानंभरणीर्भरंतु ॥ तध्यमोराजाभगवान्विचष्टां ॥ लोकस्यराजामहतो
महान्हि ॥ सुगंन:पंथामभयंकृणोतु ॥ यस्मिन्नक्षत्रेयमएतिराजा ॥ यस्मिन्नेनमभ्यषिं
चंतदेवा: ॥ तदस्यचित्रहविषायजाम ॥ अपपाप्मानंभरणीर्भरंतु ॥ निवेशनीसंगमनीवसूनां
विश्वारुपाणिवसून्यावेशयंती ॥ सहस्त्रपोषसुभगारराणासानआगन्वर्चसासंविदाना ॥  
यत्तेदेवाअदधुर्भागघेयममावास्येसंवसंतोमहित्वा ॥ सानोयज्ञंपिपृहिविश्ववारेरयिंनोधेहिसुभ
गेसुवीरं ॥ नवोनवोभवतिजायमानोह्नांकेतुरुषसामेत्यग्रे ॥ भागंदेवेभ्योविदधात्यायन्प्रचंद्र
मास्तिरतिदीर्घमायु: ॥
यमादित्याअशुमाप्याययंतियमक्षिततमक्षितय:पिबंति ॥ तेननोराजावरुणोबृहस्पतिराप्याय
यंतुभुवनस्यगोपा: ॥ येविरुपेसमनसासंव्ययंती ॥ समानंतंतुपरितातनाते ॥ विभूप्रभूअनु
भूविश्वतोहुवे ॥ तेनोनक्षत्रेहवमागमेतं ॥ वयंदेवीब्रह्मणासंविदाना: ॥ सुरत्नासोदेववीतिं
दधाना: ॥ अहोरात्रेहविषावर्धयंत: ॥ अतिपाप्मानमतिमुक्त्यागमेम ॥ प्रत्युवदृश्यायती ॥ व्युच्छंतीदुहितादिव: ॥ अपोमहीवृणुतेचक्षुषा ॥ तमोज्योतिष्कृणोतिसूनरी ॥ उदुस्त्रिया:सचतेसूर्य: ॥ सचाउध्यंनक्षत्रमर्चिमत् ॥ तवेदुषोव्युषिसूर्यस्यच ॥ संभक्तेनगमेमहि ॥ तन्नोनक्षत्रमर्चिमत् ॥ भानुमत्तेजउच्चरत् ॥ उपयज्ञमिहागमत् ॥
प्रनक्षत्रायदेवाय ॥ इंद्रायेंदुहवामहे ॥ सन:सवितासुवत्सनिं ॥ पुष्टिदांवीरवत्तमं ॥ उदुत्यं
जातवेदसं देवंवहंतिकेतव: ॥ दृशेविश्वायसूर्यं ॥ चित्रंदेवानामुदगादनीकंचक्षुर्मित्रस्यवरुण
स्याग्रे: ॥ आप्राध्यावापृथिवीअंतरिक्षसूर्यआत्माजगतस्तस्थुषश्च ॥ अदितिर्नउरुष्यत्वदि
ति:शर्मयच्छतु ॥ अदिति:पात्वहस: ॥
महीमूषुमातरसुव्रतानामृतस्यपत्नीमवसेहुवेम ॥ तिविक्षत्रामजरंतीमुरुचीसुशर्माणमदिति
सुप्रणीतिं ॥
इदंविष्णुर्विचक्रमेत्रेधानिदधेषदं ॥ समूढमस्यपारुस्रे ॥ प्रतद्विष्णु:स्तवतेवीर्याय ॥ मृगोनभीम:कुचरोगिरिष्ठा: ॥ यस्योरुषुत्रिषुविक्रमणेषु ॥ अधिक्षियंतिभुवनानिविश्वा ॥
अग्निमूर्धादिव:ककुत्पति:पृथिव्याअयं ॥
अपारेतासिजिन्वति ॥ भुवोयज्ञस्यरजसश्चनेतायत्रानियुभ्दि:सचसेशिवाभि: ॥ दिविमूर्धा
नंदधिषेसुवर्षांजिह्वामग्नेचकृषेहव्यवाहं ॥
अनुनोध्यानुमतिर्यज्ञंदेवेषुमन्यतां ॥ अग्निश्चहव्यवाहनोभवतांदाशुषेमय: ॥ अन्विदनुमते
त्वंमन्यासैशंचन:कृधि ॥
ऋत्वेदक्षायनोहिनुप्रणआयूषितारिष: ॥ हव्यवाहमभिमातिषाहं ॥ रक्षोहणंपृतनासुजिष्णुं ॥ ज्योतिष्मंतंदीध्यतंपुरंधि ॥ अग्निस्विष्टकृतमाहुवेम ॥ स्विष्टमग्नेअभितत्पृणाहि ॥
विश्वादेवपृतनाअभिष्य ॥ उरुंन:पंथांप्रदिशन्विभाहि ॥ ज्योतिष्मध्देह्यजरंनआयु: ॥
अग्नयेस्वाहाकृत्तिकाभ्य:स्वाहा ॥ अंबायैस्वाहा दुलायैस्वाहा ॥ नितत्न्यैस्वाहाभ्रयंत्यै
स्वाहा ॥ मेघयंत्यैस्वाहावर्षयंत्यैस्वाहा ॥ चुपुणीकायैस्वाहा ॥ प्रजापतयेस्वाहारोहिण्यै
स्वाहा ॥ रोचंमानायैस्वाहाप्रजाभ्य:स्वाहा ॥ सोमायस्वाहामृगशीर्शायस्वाहा ॥ इन्वका
भ्य:स्वाहौषधीभ्य:स्वाहा ॥ राज्यायस्वाहाभिजित्यैस्वाहा ॥
रुद्रायस्वाहार्द्रायैस्वाहा ॥ पिन्वमानायैस्वाहापशुभ्य:स्वाहा ॥ अदित्यैस्वाहापुनर्वसुभ्यां ॥
स्वाहाभूत्यैस्वाहाप्रजात्यैस्वाहा ॥ बृहस्पतयेस्वाहातिष्यायस्वाहा ॥ ब्रह्मचर्यसायस्वाहा ॥ सर्पेभ्य:स्वाहाश्रेषाभ्य:स्वाहा ॥ दंदशूकेभ्य:स्वाहा ॥ पितृभ्य:स्वाहामघाभ्य: ॥
स्वाहानघाम्य:स्वाहागदाभ्य: ॥ स्वाहारुंधतीभ्य:स्वाहा ॥ अर्यम्णेस्वाहाफल्गुनीभ्यास्वाहा ॥ पशुभ्य:स्वाहा ॥ भगायस्वाहाफल्गुनीभ्यास्वाहा ॥ श्रैष्ठ्यायस्वाहा ॥ सवित्रेस्वाहाह
स्ताय ॥ स्वाहाददतेस्वाहापृणते ॥ स्वाहाप्रयच्छतेस्वाहाप्रतिगृभ्णतेस्वाहा ॥
त्वेष्टेस्वाहा ॥ चैत्रायस्वाहाप्रजायैस्वाहा ॥ वायव्येस्वाहानिष्ठयायैस्वाहा ॥ कामचारायस्वाहाभिजित्यैस्वाहा ॥
इंद्राग्निभ्यास्वाहाविशाखाभ्यास्वाहा ॥ श्रेष्ठयायस्वाहाभिजित्यैस्वाहा ॥ पौर्णमास्यैस्वाहा
कामायस्वाहागत्यैस्वाहा ॥
मित्रायस्वाहानूराधेभ्य:स्वाहा ॥ मित्रधेयायस्वाहाभिजित्यैस्वाहा ॥ इंद्रायस्वाहाज्येष्ठायै
स्वाहा ॥ ज्यैष्ठायस्वाहाभिजित्यैस्वाहा ॥ प्रजापतयेस्वाहामूलायस्वाहा ॥ प्रजायैस्वाहा ॥ अभ्ध्य:स्वाहाषाढाभ्य:स्वाहा ॥ समुद्रायस्वाहाकामायस्वाहा ॥ अभिजित्यैस्वाहा ॥
विश्वेभ्योदेवेभ्य:स्वाहाषाढाभ्य:स्वाहा ॥ अनपजय्यायस्वाहाजित्यैस्वाहा ॥ ब्रह्मणेस्वाहा
भिजितेस्वाहा ॥ ब्रह्मलोकायस्वाहाभिजित्यैस्वाहा ॥ विष्णवेस्वाहाश्रोणायैस्वाहा ॥ श्लोकायस्वाहाश्रुतायस्वाहा ॥ वसुभ्य:स्वाहाश्रविष्ठाभ्य:स्वाहा ॥ अग्रायस्वाहापरीत्यैस्वा
हा ॥ वरुणायस्वाहाशतभिषजेस्वाहा ॥ भेषेजेभ्य:स्वाहा ॥ अजायैकपदेस्वाहाप्रोष्ठपदे
भ्य:स्वाहा ॥ तेजसेस्वाहाब्रह्मवर्चसायस्वाहा ॥ वरुणायस्वाहाशतभिषजेस्वाहा ॥ भेषजे
भ्य:स्वाहा ॥ अजायैकपदेस्वाहाप्रोष्ठपदेभ्य:स्वाहा ॥ तेजसेस्वाहाब्रह्मवर्चसायस्वाहा ॥
अहयेबुध्नियायस्वाहाप्रोष्ठपदेभ्य:स्वाहा ॥ प्रतिष्ठायैस्वाहा ॥ पूष्णेस्वाहारेवत्यैस्वाहा ॥
पशुभ्य:स्वाहा ॥ अश्विभ्यास्वाहाश्वयुग्भ्यास्वाहा ॥ श्रोत्रायस्वाहाश्रुत्यैस्वाहा ॥ यमाय
स्वाहापभरणीभ्य:स्वाहा ॥ राज्यायस्वाहाभिजित्यैस्वाहा ॥ अमावास्यायैस्वाहाकामाय
स्वाहागत्यैस्वाहा ॥
चंद्रमसेस्वाहाप्रतीदृश्यायैस्वाहा ॥ अहोरात्रेभ्य:स्वाहार्धमासेभ्य:स्वाहा ॥ मासेभ्य:स्वाहर्तु
भ्य:स्वाहा ॥ संवत्सरायस्वाहा ॥ अन्हेस्वाहाकारात्रियैस्वाहा ॥ अतिमुक्त्यैस्वाहा ॥
उषसेस्वाहाव्युष्टौस्वाहा ॥ व्यूषुष्यैस्वाहाव्युच्छंत्यैस्वाहा ॥ व्युष्टायैस्वाहा ॥ नक्षत्राय
स्वाहोदेष्यतेस्वाहा ॥ उध्यतेस्वाहोदितायस्वाहा ॥ हरसेस्वाहाभरसेस्वाहा ॥ भ्राजसेस्वा
हातेजसेस्वाहा ॥ तपसेस्वाहाब्रह्मवर्चसायस्वाहा ॥ सूर्यायस्वाहानक्षत्रेभ्य:स्वाहा ॥
प्रतिष्ठायैस्वाहा ॥ अदित्यैस्वाहाप्रतिष्ठायैस्वाहा ॥ विष्णवेस्वाहायज्ञायस्वाहा ॥
प्रतिष्ठायैस्वाहा ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: ॥ सुरभिनोमुखाकरत्प्र
णआयूषितारिषत् ॥ ॐ आपोहिष्ठामयोभुवस्तान० ॥३॥
यच्चिध्दितेविशोयथा० यत्किंचेदं० कितवासो० ॐ हिरण्यवर्णा:शुचय:पावका० यासा
राजा० यासांदेवा० शिवेनमाचक्षुषापश्यताप:शिवयातनुवोषस्पृशतत्वचंमे ॥
सर्वाअग्रीरप्सुषदोहुवेवोमयिवर्चोबलमोजिनिधत्त ॥ पवमान:सुवर्जन:० ॥ जातवेमोर्जयंत्या
पुनातु ॥
ॐ भूर्भव:सुव: ॥ तच्छंयोरावृणीमहे ॥ गातुंयज्ञाय ॥ गांतुयज्ञपतये ॥ दैवीस्वस्तिरस्तु
न: ॥ स्वस्तिर्मानुषेभ्य: ॥ ऊर्ध्वंजिगातुभेषजं ॥ शंनोअस्तुद्विपदे ॥ शंचतुष्पदे ॥
नमोब्रह्मणेनमोअस्त्वग्नयेनम:पृथिव्यैनमओषधीभ्य: ॥
नमोवाचेनमोवाचस्पतयेनमोविष्णवेबृहतेकरोमि ॥ इतित्रि: ॥ ॐ शांति:शांति:शांति: ॥
ततऋत्विज:पंचोपचारै:संपूज्यप्रणवेनोदकुंभमुत्थाप्यतत्रैवस्थाप्यतज्जलैर्व्याहृतिभिरापोहि
ष्ठेत्यादिभि:सपत्नीकंयजमानमभिषिंचेयु: ॥ यजमानस्तेभ्योदक्षिणांपूर्वस्थितायहिरण्यं
दक्षिणस्थायरजतंप्रत्यक्स्थायकास्यंउदक्स्थायवस्त्रमितितन्निष्क्रयंवादध्यात् ब्राह्मणा
न्भोजयेत् इति ॥ इत्युदकशांति:सप्रयोगासमाप्ता ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP