संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथमहिषीदानप्रयोग:

व्रतोदयान - अथमहिषीदानप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौत्कीर्तनांतेऽमुकशर्मणोममापमृत्युनाशपूर्वकंपित्तज्वरादिपीडानिरासेनसध्य
आरोग्यावाप्तिद्वारायमात्मकश्रीविष्णुप्रीतिकामोहंयमदैवत्यंमहिषीदानंकरिष्ये ॥
गणेशंसंपूज्याचार्यंवृणुयात् ॥ आचार्य:स्थंडिलकरणाध्यग्निप्रतिष्ठांतेऽग्नेरीशान्यांगणानां
त्वेतिगणपतिं यमायसोममितियमं परंमृत्योइतिमृत्युंचसंस्थाप्यषोडशोपचारै:संपूज्यतदी
शान्यांमहीध्यौरित्यादिविधिनाकलशंसंस्थाप्यान्वादध्यात् ॥
चक्षुषीआज्येनेत्यंतेऽअत्रप्रधानंगणपतिंयमंमृत्युंचतत्तन्मंत्रै:प्रत्येकमष्टोत्तरशतसंख्याकाभिरा
ज्यप्लुततिलाहुतिभि:शेषेणस्विष्टकृतमित्यादिहोमशेषंसमाप्यकर्तातिलतैलेनयमंतर्पयेत् ॥
महिषीदानांगत्वेनापमृत्युपरिहारार्थंयमतर्पणंकरिष्ये ॥
यमंतर्पयामि धर्मराजं मृत्युं अंतकं वैवस्वतं कालं सर्वभूतक्षयं औदुबरं दग्धं नीलं परमे
ष्ठिनं वृकोदरं चित्रं चित्रगुप्तंतर्पयामीति ॥
ततस्तैलोव्दर्तनपूर्वकंमहिषीमभ्दि:प्रक्षाल्यदक्षिणाभिमुखींसंस्थाप्यालंकुर्यात् ॥ श्रृंगयोगौंर
मृदं कंठेसिंदूरं उदरेहरिद्रां शृंगयो:सुवर्णंखुरेषुरौप्यंकंठेघंटांकृष्णवस्त्रंचपृष्ठेरक्तवस्त्रंलांगूले
रौप्यंललाटेसुवर्णतिलकंकंठेपुष्पमालामित्यादि ॥
ततोमहिष्या:समंतादष्टदिक्ष्वष्टौदीपान्संस्थाप्य पूर्वेलवणंआग्नेय्यांगुंडयाम्यांकार्पासंनैऋ
त्यांनवनीतंपश्चिमेसप्तधान्यानिवायव्यांतंदुलान् उत्तरेकांचनंईशान्यांगमनार्थंचद्वारमिति
यथासंभवंस्थापयेत् ॥
ततोगोत्रोच्चारपूर्वंप्रतिग्रहीतारंवृत्वातदंगेयमंध्यायेत् ॥ महिषारुढंनृकपालहस्तंदंडायुधंभस्म
सितांगयष्टिं ॥
उलूकचिन्हंनरमुंडमालंनिर्मांसदेहंरुधिरंपिबंतं ॥ असृग्वसाचर्चितकृष्णकायंकपींद्रपंचाननच
र्मवस्त्रं ॥ बिभीतकस्थंत्वतिभीमरुपंकालंतवांगेविनियोजयिष्ये ॥
महाकालत्वमृषिरसिप्राणोत्क्रांतिशक्तिमानसिअतस्त्वांप्रतापिनंबहुमानयेएवंभूतस्त्वमिहागच्छेतिष्ठपूजांगृहाणसुप्रसन्नोवरदोममाद्विनाशकोभवेतिब्राह्मणाशरीरेयमंभावयित्वा ॥
भोभोकालजगभ्दूतयममहिषवाहन ॥ दिगीशप्राणराजेंद्रदंडहस्तधनुर्धर ॥ ब्रह्माच्युतमहे
शानांसेनाधीश्वरवल्लभ ॥
यज्ञभुग्दक्षिणेयस्त्वंसर्वभोगसुखावह ॥ गृह्णीष्वमहिषीदानंजीवितायममप्रभो ॥ पंचभूता
त्मकेदेहेसप्तधातुसमन्विते ॥ विप्रस्यागत्यतिष्ठेहसंमुखोभवमेसदा ॥ ध्यानं ॥
यमायसोममित्यासनं ॥ तेनैवपाध्यं ॥ सुगंन:पंथामित्यर्घ्यं ॥ यमायमधुमत्तममित्याचम
नीयं ॥
यस्मात्वं सर्वधर्माणामंगलानांचमंगलं ॥ महाकालजगभ्दूतधर्मराजननमोस्तुते ॥
स्नानं ॥
कामरुपकरालस्यकृतांतकरुणानिधे ॥ प्रेतराजशिरोरत्नसुखंदेहिनमोस्तुते ॥ इतिवस्त्रं ॥
देवदानवगंधर्वदक्षिण:सरितांपते ॥ सूर्यादिखेचराणांचजीवितेशनमोस्तुते ॥ इत्युपवीतं ॥
कालरुपकरालास्यमहादंष्ट्रसुरप्रिय ॥ शबलाशमयिंत्रेद्रजीवितेशनमोस्तुते ॥ गंधं ॥
कृतांतधर्मराजेंद्रमृत्योंतकविमर्दन ॥ प्रलयाग्निसमाभासदक्षिणेशनमोस्तुते॥ रक्तचंदनं ॥
धर्मराजकरालास्यपुण्यपापविमर्दन ॥ याम्येशमहिषारुढस्त्रजंचप्रतिगृह्यतां॥ पुष्पमालां ॥
विध्युत्कपिशकेशाग्रकोकिलांजनसंनिभ ॥ दक्षिणेशसुरश्रेष्ठधूपोयंप्रतिगृह्यतां ॥ धूपं ॥
तप्तहाटककेशाग्रजटिलारक्तलोचन ॥ नंध्यावर्तकव्दर्णश्राध्ददेवनमोस्तुते ॥ दीपं ॥
महाकालमहाबाहोजगत्प्राणविनाशन ॥ धर्मालयतपोराशेनैवेध्यंप्रतिगृह्यतां ॥ नैवेध्यंमाषा
न्नमामान्नंवा ॥
विप्रवर्यजगध्दस्तकालांतकशरीरग ॥ कालरुपमहादेवधर्मराजनमोस्तुते॥ इत्याच्छादनं ॥
शश्वदेतित्वयाज्ञप्तोधातादेवत्वदाज्ञया ॥ ब्रह्माच्युतमहेशेंद्रैंस्थीयतेचतवाज्ञया ॥
सर्वलंकारान् ॥
दिगंतरमहाराजसर्वभूतक्षयांतक ॥ शवारुढशवाधीशमांसशोणितभक्षक ॥ दंडहस्तपरंमृत्यो
धर्मराजनमोस्तुते ॥ नमस्कार: ॥
ब्राह्मणप्रार्थना ॥ प्रेतास्थिचीवसंभारंदधच्चैवतुमस्तके ॥ पवित्रपुरुषांत्राणांशिरसांकृतभू
षण ॥ विष्टपत्रयसंस्थानांजीवानांशकृत्प्रभो ॥ अलंक्ष्यसर्वभूतानांब्रह्माच्युतपिनाकिनां ॥
कश्यपात्रिवसिष्ठादिव्रतिनांपरमर्षिणां ॥ वराहगर्गसत्वानामलक्ष्योगणितैरपि ॥
अरुपस्तव्ययोनादिर्विदानंमोक्षवस्तुन: ॥ मदीयंजीवितंकालत्वमेवत्रातुमर्हसि ॥ अतोदानं
करिष्येहंमहिष्या:करुणानिधे ॥ अनेनयम:प्रीयतां ॥ अथमहिषीपूजा ॥
नाममंत्रेणव्याहृतिभिश्च ॐ प्रेहिप्रेहिपथिभिरितिमंत्रेणमहिषींषोडशोपचारै: पूजयेत् ॥
अर्घ्येविशेष: ॥ अपमृत्युहरेदेविकालरात्रिस्वरुपिणि ॥ मांतुत्रायस्वमहिषिगृहाणार्घ्यंन०
इत्यर्घ्यं० ॥
महिष्यामुखेकार्पासबीजानिपिण्याकंचदत्त्वाप्रार्थयेत् ॥ शृंगत:कालरुपेत्वंमुखतोमृत्युरुपिणि ॥ गाधिपुत्रतेदेविअकालमरणापहे ॥ धर्मराजप्रियेदेविमहिषासुरमातृके ॥ यत्पुत्रोधर्मराजेन
द्रष्टुंदानवराक्षसान् ॥
एक:शक्ततमोवीक्ष्यकृतंवाहनमात्मन: ॥ सात्वंप्रसीदकल्याणिमृत्योर्हृदयनंदिने ॥ विश्वा
मित्रकृत्देविलोकोपकृतयिक्षितौ ॥
यज्ञसंसिध्दयेचात्रतस्यैमहिषितेनम: ॥ जननीमहिषस्यत्वंकालरुपेममप्रिये ॥ संदेहंहरदा
नान्मेमोक्षयस्वार्तिमागतं ॥
रक्तपुष्पस्त्रजारक्तवासोभि:कृतभूषणां ॥ लवनाध्युपहारस्थांसप्तधान्ययुतांतथा ॥
पिण्याकराशिसंभक्ष्यांयथाशक्त्याह्यलंकृतां ॥ महिषींधर्मराजायदास्यमिप्रीतिहेतवे ॥
ततोयमंप्रार्थयेत् ॥
राजात्वंसर्वधर्माणांजगत्संहारकारक: ॥ स्वदानपरिसंतुष्ट:प्रयत्नाद्रक्षऋत्विजं ॥
प्राणदापानदाहेतिर्वर्चोदाव्यानदापरा ॥ आभिस्तुहेतिभिर्धर्मजीवितंतोषणंपरं ॥
ऋत्विजंरक्षराजेंद्रधर्मोस्माकंप्रगृह्यतां ॥ ततोदाताप्राड्मुख: ब्राह्मणमुदड्मुखमवस्थाप्यकां
स्यपात्रंकरेधृत्वामहिष्या:पृष्ठदेशेदानंकुर्यात् ॥
अमुकगोत्रोऽमुकशर्माहं ॥ इंद्रादिलोकपालानांयाराज्यमहिषीशुभा ॥ महिषीदानमाहात्म्या
त्सास्तुमेसर्वकामदा ॥
यमराजस्यमाहात्म्येयस्यायु:सुप्रतिष्ठितं ॥ महिषासुरस्यजननीसास्तुमेसर्वकामदा ॥
इमौमंत्रावुच्चार्य ॥
(दानेमंत्रविशेषोयथा ॥ यव्दाहिष्ठंतदग्नयेबृहदितिमंत्र: ॥ तंमृत्युभयभीतंमांमरणात्त्वंसमु
ध्दर ॥ विप्रेंद्रवेदवेदांगपवित्रकरूणाकर ॥ गृहाणमहिषींगृष्टिंसवस्त्रांस्वर्णभूषितां ॥
श्यामांसुनेत्रांसुश्रॄंगीमंगै:संपूर्णविग्रहां ॥ पयस्विनींसुशीलांचदरिद्रतिमिरापहां ॥ हेमश्रॄंगींरौ
प्यखुरांकांस्यघंटासमन्वितां ॥ रौप्यलांगूलसंयुक्तांताम्रदोहनसंयुतां ॥ समंताद्दीपसंयु
क्तांसप्तध्यान्यसमन्वितां ॥
महिषींवत्ससंयुक्तांसुशीलांचपयस्विनीं ॥ नीलवस्त्रावृतांचाहंदास्येमृत्युहरायच ॥
यमवाहनंमहिषीमृत्युरुपेणसंस्थिता ॥ सर्वव्याधिहरानित्यमत:शांतिंप्रयच्छमे ॥
सरलंसजलंश्रृंगंधृत्वाविप्रकरेर्पयेत् ॥ कांस्यपात्रस्थितेपाणौदध्याद्दानंसदक्षिणं ॥
मृत्युरुपांगृहाणेमांमहिषींद्विजसत्तम ॥ मृत्यो:संत्राहिमांघोराग्दच्छत्वंयत्रकुत्रचित् ॥)
अमुकप्रवरगोत्रायामुकशाखिनेमुकशर्मणेब्राह्मणायइमांमहिषींसवप्तांस्वर्णश्रृंगींरौप्यखुरांताम्रपात्रदोहनयुतांघंटाभरणोपेतांअष्टौदिक्षुदीपयुतांलवणादिसप्तधान्योपेतांयमदैवत्यांतुभ्य
महंसंप्रददेनममेतिवदेत् ॥
ॐ देवस्यत्वा० ब्राह्मण:कइदंकस्माअदितिपठेत् ॥ दानस्यप्रतिष्ठार्थंदक्षिणांदत्त्वातंप्रार्थ
येत् ॥
स्वामिन्जगद्गुरोब्रह्मन्मदीयंयदुपार्जितं ॥ दुष्कृतंदुरितंमृत्युबंधनंचार्जितंमया ॥ शत्रुजंवि
षजंरोगंशोकजंविरहादियत् ॥
पीडापमृत्युविघ्नानिगृहीत्वागम्यतांद्विज ॥ मृत्युरुपगृहाणेमांमहिषींद्विजसत्तम ॥
मृत्योश्चत्राहिमांघोराद्गच्छत्वंचस्वमाश्रमं ॥
ततोबहिर्व्दिजंगमयित्वाशांतापृथिवीतिपथिजलंसिंचेत् ॥ पुन:पूर्ववत्तैलेनयमतर्पणंकुर्यात् ॥
तत:कांस्यपात्रस्थंनिरीक्षिताज्यंदत्त्वा ॥ गोभूतिलहिरण्याज्यवासोधान्यगुडानिच ॥
रौप्यंलवणमित्याहुर्दशदानान्यनुक्रमादितिदशदानानिदत्त्वाआचार्यायदक्षिणामन्येभ्यश्चभूय
सींदत्त्वा ॥
अनेनयथाशक्त्यनुष्ठितेनमहिषीदानाख्येकर्मणाश्रीपरमेश्वरप्रीयतां ॥
इतिमहिषीदानप्रयोग: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP