संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी)

व्रतोदयान - अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी)

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अत्रसंक्षिप्त:क्रम: ॥ संकल्पादिमंडपप्रतिष्ठांतेतत्रसर्त्विग्यजमान:प्रविश्यआचार्यो
मुख्यकुंडपश्चिमेसनवग्रहंवास्तुहोमंसंकल्प्यप्रादेशकरणांतेकुंडंसंस्कृत्याग्निंप्रतिष्ठाप्यग्रह
वेध्यांपूर्वोक्तमात्स्यानुसारेणग्रहान्संपूज्य तदुत्तरेवास्तुवेध्यामष्टाष्टतिर्यगूर्ध्वरेखाकरणेनै
कोनपंचाशत्वपदंवास्तुमंडलंसंपाध्यतत्कोणेपार्श्वेचार्धपदानिकृत्वाग्रेप्रतिष्ठोक्तवच्छिख्या
दिदेवता:संपूज्यग्रहवास्तुहोमांतेपृथगग्नौकूष्मांडहोमंकृत्वा तत:पृथग्घव्यवाहसंज्ञकेऽग्ना
वग्ने:षोडशसंस्कारसिध्दयेप्रतिसंस्कारंव्यस्तसमस्ताभिर्व्याहृतिभिराज्यंहुत्वातस्मात्कुंडा
दग्निरित्यग्निमुध्दृत्यसमस्तव्याहृत्यस्वेस्वेकुंडेक्षिपेयु: ॥
मुख्याचार्य:स्वर्णसूच्याऽश्वत्थेलक्ष्मीनारायणौलिखेत् पिप्पलोपरिचित्रध्वजंपताकांचबध्द्वा
विधिवत्सर्वौषधिकलशंप्रतिष्ठाप्यतेनयाओषधीरितिस्नापयित्वापिष्टकेनभूषयित्वा वनस्प
तेशतवल्शइतिगंधादिभि:संपूज्यगुग्गुलुधूपंदत्त्वामहानैवेध्यमग्रतोनिधायसुवर्णशलाकयानेत्रो
न्मीलनंकृत्वादधिमधुनांजनेनाड्त्वास्वर्णसूच्याकर्णवेधंकृत्वाहिरण्मयेकुंडलेबध्नीयात् ॥
वेध्यांसर्वतोभद्रेब्रह्मादिमंडलदेवताआवाह्यसंपूज्य तत्पूर्वत:पीठेवस्त्रादावक्षपुंजेसुवर्णप्रति
मायांवनस्पतेशतवल्श इतिलक्ष्मीनारायणमावाह्यपूजयेत् ॥
तदुत्तरेशांतिकलशंमहीध्यौरित्यादिविधिनाप्रतिष्ठाप्यतत्रगंगादिनदीरावाह्यपूर्णपात्रंनिधायत
त्रवरुणंसंपूजयेत् ॥
सर्वेआचार्य:स्वकुंडादीशान्यांकलशान्स्थापयेयु: ॥ सुवर्णशलाकांसूचींचताम्रपात्र्यांकृत्वावे
ध्यामधिवासयेत् ॥
ततोयूपंवेदिकोपर्युत्तरत:श्वभ्रंकृत्वाऊर्ध्वऊषुणइतितस्मिन्प्रतिष्ठाप्यकुंकुमधूदीपादिदत्त्वावस्त्रयुग्मेनाच्छाध्यनैवेध्यंसमर्प्यऊर्ध्वऊषुणइत्यधिवासयेत् ॥
प्रदोषसमयेरौद्रबलिंदत्त्वामुख्यकुंडपश्चिमत:आचार्योऽन्वादध्यात् ॥ चक्षुषीआज्येनेत्यंतेऽत्र
प्रधानंलक्ष्मीनारायणं न्यग्रोधोदुंबराश्वत्थपलाशापामार्गसमित्तिलपायसै:प्रतिद्रव्यं शताहुति
भि: १०० ॐ वनस्पतेशतवल्शोविरोहसहस्त्रवल्शाविवयरुहेमयंत्वामयंस्वधितिस्तेतिजान:
प्रणिनायमहतेसौभगायइतियजुषा परोमात्रयेतिसूक्तेनप्रत्यृचंचरुणापुरुषसूक्तेनप्रत्यृचमा
ज्येन लोकपालमीशानंपूर्वोक्तन्यग्रोधसमिदादिद्रव्यै:प्रतिद्रव्यं २८ ॐ अभित्वादेवसवित
रितिमंत्रेण ब्रह्मादिमंडलदेवतास्तैरेवद्रव्यै:यक्ष्येशेषेणेत्याज्यभागांतंकुर्यात् ॥
पूर्वकुंडेलक्ष्मीनारायणंन्यग्रोधसमिदादिद्रव्यै: प्रतिद्रव्यं १०० इंद्रमग्निंचत्रातारमग्निंदूतमि
तिमंत्राभ्यांतैरेवद्रव्यै:प्रत्येकं प्रतिद्रव्यं २८ ॥
दक्षिणेलक्ष्मीनारायणंन्यग्रोधसमिदादिद्रव्यै: प्रतिद्रव्यं १०० यमंनिऋतिंचयमायसोममसु
न्वंतमितिमंत्राभ्यांतैरेवद्रव्यै:प्रत्येकंप्रतिद्रव्यं २८ ॥
पश्चिमेलक्ष्मीनारायणंपूर्ववत् १०० वरुणंवायुंचइमंमेवरुणआनोनियुभ्दिरितिमंत्राभ्यांतैरेवद्र
व्यै: प्रत्येकं प्रतिद्रव्यं २८ उत्तरेलक्ष्मीनारायणंपूर्ववत् १०० कुबेरंअभित्यंदेवमितिमंत्रेणतैरे
वद्रव्यै: प्रतिद्रव्यं २८ ॥
एवं होम:कार्य: होमकालेद्वारजापकैरग्रेतनदेवप्रतिष्ठापंचकुंड्युक्तक्रमेणसूक्तजप:कार्य: ॥
तत:स्विष्टकृदाध्यंतेइंद्रादिभ्य:क्षेत्रपालायचबलीन्दध्यात् ॥
सर्वेआचार्या:पूर्णाहुत्यादिहोमशेषंसमाप्योत्तरदिनावध्याग्निंरक्षेयुरुपवसेयुश्च ॥ इत्यधिवास
नं ॥ प्रातर्घटीस्थापनं ॥
आचार्योमंडपदेवता:संपूज्याश्वत्थंपंचामृतैरभिषिच्यतैलहरिद्रारोपणाध्युपहारांतंलौकिकमेवकु
र्यात् ॥
तत:पूर्वोक्ताश्वत्थोध्यापनविधिनास्थापीतैरष्टकलशै:पवमान:सुवर्जनइतित्रिरभिषिच्य वस्त्रदक्षिणांतोपचारै:संपूज्यस्थंडिलेऽश्वत्थस्यब्रह्मत्वप्रसन्नताशांत्यभीष्टदातृत्वादिसिध्द
येनामकरणनिष्क्रमणान्नप्राशनचौलोपनयनमहानाम्नीमहाव्रतोपनिषद्गोदानसमावर्तनवि
वाहेषुप्रतिसंस्कारंव्यस्तसमस्तव्याहृतिभिराज्यंहुत्वाऽश्वत्थंकरेणस्पृशेत् ॥
अधिवासितसूच्याकर्णवेधंकृत्वाआयुष्यमितिसूक्तेनकुंडलेबध्नीयात् शलाकयानेत्रांजनं
कार्यं ॥
ततोश्वत्थमूलेतुलसींरोपयित्वायजमानकरेमालतींदत्त्वामध्येंऽत:पटंधृत्वा मंगलाष्टकानिप
ठित्वान्त:पटमुन्नमय्यमालतीमश्वत्थमूलेरोपयित्वासर्वेयेयज्ञेनबृहस्पतेप्रथमंतेवदन् भद्रं
कर्णेभि:इत्यादिपठेयु: तत:कौपीनंयुवंवस्त्राणीतिवस्त्रंमित्रस्यचक्षुरित्यजिनंयज्ञोपवीतमित्यु
पवीतंआचमनंच इयंदुरुक्तादितिद्वाभ्यांमेखलामाबध्यस्वतिनोमिमीतातिमितिदंडततोभि
क्षांदत्त्वाततोविवाहशिष: ऋक्चवाइदमग्रेगृहावैप्रतिष्ठेतिपठित्वांतेलाजहोमंकृत्वाऽकृत्वावा
स्विष्टकृदादिहोमशेषंसमाप्य ॥
अश्वत्थोत्तरत:ऊर्ध्वऊषुणइतियूपंरोपयित्वातुलस्यासहाश्वत्थस्यसुवासिनीभिस्तैलहरिद्रारोपणंमंगलस्नानंचकारयित्वातत:कर्मसाद्गुण्यावाप्तयेलक्ष्मीनारायणप्रीतयेचदुकूलवस्त्रादिनानाद्रव्यपूरितंवंशपात्रदानंकार्यं ॥
तत्रादौपूजनम् ॥ ब्रह्माविष्णुश्वादीनांस्थानंत्वंवृक्षराट्‍स्वयं ॥ अंगैसर्वैरहोस्वामिन्स्थातव्यं
नुत्वयाविभो ॥ इत्यावाहनं ॥
मूलानिब्राह्मणायस्यऋगाध्याश्चांगपल्लवा: ॥ फलानियज्ञशाखाश्चवाड्मयोमेदयांकुरु ॥
आसनं ॥ सर्वतीर्थमयोयस्मात्सर्वदेवमयोयत: ॥
सर्वतीर्थांबुभिस्तस्मात्पाध्यमाधत्सवृक्षराट्‍ ॥ पाध्यं ॥ आपोधर्मस्ययद्वीजमापोधर्म:
सनातन: ॥
अभ्ध्य:पवित्रंनास्त्यन्यदपामर्घ्यंगृहाणमे ॥ अर्घ्यं ॥ शुध्द्यंतिद्रव्यमात्राणिगंगातोयेननि
त्यश: ॥
अत:सर्वाणिगत्राणिस्नापयेयज्ञवृक्षराट् ॥ स्नानं ॥ सर्वभूताधिवासायसर्वदेवमयाचच ॥
सर्वलज्जानिरासार्थंवाससीकल्पयाम्यहं ॥ वस्त्रं
यतोगंधवतीभूमिर्भूमिरुपाहिपादपा: ॥ राजात्वंपादपानांचचंदनंप्रतिगृह्यतां ॥ गंधं ॥
वृक्षराजनमस्तुभ्यंयज्ञराजनमोऽस्तुते ॥ यज्ञांगरुपयज्ञेशवृक्षाश्वत्थनमोस्तुते ॥ पुष्पं ॥
निर्यासंवृक्षराजानांधूपार्थंकल्पयाम्यहं ॥ धर्मरुपेणवर्तंतेवृक्षाश्वत्थायतेनम: ॥ धूपं ॥
चक्षुर्दंसर्वलोकानांतिमिरस्यनिवारणं ॥ आर्तिक्यंकल्पयेभक्त्यापरिगृह्णीष्ववृक्षराट् ॥
दीपं ॥ अन्नाभ्दवंतिभूतानियज्ञश्चान्नात्प्रवर्तते ॥ अश्वत्थयज्ञरुपोऽसिनैवेध्यंतेऽर्पया
म्यहं ॥ नैवेध्यं ॥
पायसंलडुकांश्चार्पयेत् ॥ फलतांबूलदक्षिणा:समर्प्यनमस्कारप्रदक्षिणापुष्पांजल्यंतेप्रार्थयेत् ॥ अश्वत्थोसिजगन्नाथपुरादेवैर्विनिर्मित: ॥
पापात्संत्राहिनोदेवपुण्य़ंदेहिमहाफलं ॥ क्षीरोदधिसमुभ्दूतेतुलसिहरिवल्लभे ॥ अश्वत्थोध्या
पनफलंदेह्मह्यंसदाशिवे ॥
इति तत:पूर्णाहुतिंवसोर्धारांचहुत्वाऽऽचार्यादीन्पूजादक्षिणादिभिस्तोषयेत् ॥ ततोऽभिषेक: ॥ मंडपाध्युपस्करजातमाचार्यहस्तेप्रतिपाध्यसंभवेदशधान्यानिदध्यादिति ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP