संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथमुक्ताभरणसप्तमीव्रतम्

व्रतोदयान - अथमुक्ताभरणसप्तमीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौसंकीर्त्य ममसकलपापक्षयपूर्वकपुत्रपौत्रधनसौख्यातिशयप्राप्तिद्वाराश्रीस
दाशिवप्रीत्यर्थंमुक्ताभरणसप्तमीव्रतंकरिष्येइतिसंकल्प्य पूजांसमाप्यप्रार्थयेत् ॥
महादेवमहाराजप्रीत्यापापप्रणाशन ॥ अस्माकंकुर्वतांपूजांसाधुवासाधुयोजितां ॥
ज्ञानतोऽज्ञानतोवापिभवतोविहिताचया ॥ संपूर्णयतुविश्वेशोविमलाकोमलास्तुमां ॥
तत:देवस्यपुरत: ॥ यावज्जीवंमयात्मातुशिवस्यचनिवेदित: ॥ इत्येवंसमयंकृत्वासौवर्णं
राजतंसौत्रंवादोरकंदेवाग्रत:संपूज्यमंत्रेणदोरकंगृह्णीयात् ॥
देवदेवजगन्नाथसर्वसौभाग्यदायक ॥ गृह्णीयांदोररुपंत्वांपुत्रपौत्रप्रवर्धनम् ॥ तत:हस्तेबंध
नमंत्र: ॥ सप्तसामोपगीतंत्वांधारायामिजगद्गुरो ॥ सूत्रग्रंथिस्थितंनित्यंधारयामिस्थिरोभ
वेत्यनेनमंत्रेणहस्तेबध्द्वा ॥ तत: ॥ दशसर्वानिपापानितुष्टिंकुरुदयानिधे ॥
प्रसन्न:सन्नुमाकांतदीर्घायु:पुत्रदोभव ॥ इतिजीर्णदोरकोत्तारणंकृत्वाब्राह्मणायएकादशाधिश
तसंख्याकान्मंडलान्व्रतदक्षिणायुतान्कृत्वावायनंदत्त्वा तदेवद्रव्यंस्वयंभुंजीत ॥ एवंप्रतिमा
संशुक्लसप्तभ्यांकार्यम् ॥ वर्षांतेहैमींराजतींवामुद्रिकांताम्रपात्रोपरिसंस्थाप्यब्राह्मणेभ्योद
ध्यात् ॥
आचार्याविशेषेणसौवर्णमंगुलीयकंपुष्पकुंकुमतांबूलांजनसूत्रयुतंसदक्षिणांगांचदध्यात् ॥
ब्राह्मणोन्भोजयित्वास्वयंभुंजीत ॥ संतानवृध्दिंलब्ध्वातुशिवलोकेमहीयते ॥
इतिमुक्ताभरणसप्तमी ॥

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP